Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015 Author(s): Babulal S Shah Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad View full book textPage 7
________________ ॥ परमज्योतिःपञ्चविंशतिका ॥ मूलकारा महोपाध्याय श्री यशोविजयपादाः वार्तिककारा आचार्य श्री हेमचन्द्रसूरिशिष्या आचार्यकल्याणबोधिसूरयः इह हि परमकारुणिका कृतिकाराः परमज्योतिःप्रादुर्भावमन्तरेण विश्वविश्वव्याप्तसन्तमससम्भेदासम्भवं सम्प्रेक्ष्य तत्प्रादुर्भावानुगुणप्रगुणोपदेशमारभमाणा आदौ परममङ्गलविधित्सया तदेव ज्योतिः स्तुतिगोचरीकुर्वते ऐन्द्रं तत् परमं ज्योति-रूपाधिरहितं स्तुमः। उदिते स्युर्यदंशेऽपि सन्निधौ निधयो नव ॥१॥ ऐमिति श्रीसारस्वतमन्त्रबीजपदम्, प्रस्तुतकृतिकारकृतिलक्ष्म च । किञ्चेदं कृतज्ञताचिह्नमपि, गङ्गातटे कृतिकारकृतश्रीसरस्वतीदेवीसमाराधनेन सप्रसादया देव्या वितरितेन वरेण सम्प्राप्तपरमानुग्रहैः कृतिकारैर्नैकशतशास्त्रनिर्माणसामर्थ्यमधिगतमिति । अविस्मरणीयः खलु लघुरप्युपकारः, किम्पुनरीदृश इति भावनीयम् ।। उपाधिरहितं हि भवति परमज्योतिः, तत्साचिव्ये ज्योतिर्मात्रे पर्यवसानात्, सूर्यादिषु तथेक्षणात् । न च निरभ्रे सूर्यादौ तद्भावोऽनपाय इति वाच्यम्, तत्रापि ग्रहणादिगोचरे पारम्यविरहसद्भावात् । एवं भूमिगृहाप्रकाशनाद्यपि बोध्यम् । सापायः ससीम चैव भवति बाह्यप्रकाशः, तदितरश्च तदितरः, निरुपाधित्वादित्यत्र निष्कर्षः। तदस्य ज्योतिषोंऽशेऽप्युदितेऽन्तः स्पष्टतरं संवेद्यते परमानन्दः, सोऽयं तत्त्वतो नवनिध्यतिशायी विभवः, परमार्थनिधिभूतत्वात्, निधीयतेऽनेनाऽऽत्मा सुखोदधौइतिव्युत्पत्तिव्यालिङ्गितत्वात् । तथा च परमार्थत उपमामात्रं नवनिधिसान्निध्याभिधानमिति निपुणं निभालनीयम्। साम्प्रतं ज्योतिःपरमज्योतिषोर्विवेकमेव व्यक्ततरं व्याख्यान्ति प्रभा चन्द्रार्कभादीनां, मितक्षेत्रप्रकाशिका ।। आत्मनस्तु परं ज्योति-र्लोकालोकप्रकाशकम् ॥२॥ न हि मेर्वन्तरितः सूर्यादिरत्रत्यं प्रकाशयति क्षेत्रम्, नाप्यत्र स्थित एष मेर्वन्तरितं क्षेत्रम्, तदविषयत्वात् । सैषा ज्योतिःकथा, परमज्योतिषस्तु तामाह-आत्मन इत्यादि ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 132