Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 691
________________ उत्तरज्झयणाणि ६५० परिशिष्ट १: पदानुक्रम जाणार्ट १२-२४ २४-३ ३२-२६ एगओ य पवत्तणं -३१-२ एगे तिण्णे दुरुत्तरं ५-१ एयं सिणाणं कुसलेहि दिळं १२-४७ एगओ विरइं कुज्जा ३१-२ एगेत्थ रसगारवे २७-६ एयजोगसमाउत्तो ३४-२२,२४,२६, एगओ संवसित्ताणं १४-२६ एगे सुचिरकोहणे .२७-६ २८,३०,३२ एगं च अणुसासम्मी २७-१० एगो उप्पहपट्ठिओ २७-४ एयमट्ठ निसामित्ता ६-८,११,१३,१७,१६, एगं च पलिओवमं ३६-२२२ एगो एगित्थिए सद्धिं १-२६ २३,२५,२७,२६,३१,३३,३७,३६,४१, एगं जिणेज्ज अप्पाणं ६-३४ एगो चिटुंज्ज भत्तट्ठा १-३३ ४३,४५,५०,५२ एग डसइ पुच्छंमि २७-४ एगोत्थ लहई लाह ७-१४ एयमट्ठ सपेहाए एगंतमणावाए ३०-२८ एगो पडइ पासेणं २७-५ एयमट्ठ सुणेमि ता २०-८ एगंतमणुपस्सओ ६-१६ एगो भंजइ समिलं २७-४ एयाई अट्ठ ठाणाई २४-१० एगतमहिट्ठिओ भयवं ६-४ एगो मूलं पि हारित्ता ७-१५ एयाई तीसे वयणाइ सोच्चा एगंतरत्ते रुइरंसि गंधे ३२-५२ एगो मूलेण आगओ ७-१४ एयाए सद्धाए दलाह मज्झं १२-१२ एगतरत्ते रुइरंसि फासे ३२-७८ एत्तो अणन्तगुणं तहिं १६-४८ एयाओ अट्ट समिईओ एगंतरते रुइरंसि भावे ३२-६१ एत्तो अणंतगुणिया । १६-७३ एयाओ तिन्नि पयडीओ ३३-६ एगतरत्ते रुइरंसि रूवे एत्तो कालविभागं तु ३६-१५८,१७३,१८२ एयाओ दुग्गईओ या ३६-२५६ एगतरत्ते रुइरंसि सद्दे एत्तोणंतगुणे तहिं १६-४७ एयाओ पंच समिईओ २४-१६,२६ एगंतरत्ते रुइरे रसम्मि ३२-६५ एत्तो पम्हाए परएणं ३४-१४ एयाओ मूलपयडीओ ३३-१६ एगंतरमायाम ३६-२५३ एत्तो य तओ गुत्तीओ २४-१६ एयाणि वि न तायंति ५-२१ एगंतसोक्खं समुवेइ मोक्खं ३२-२ एत्तो वि अणंतगुणो ३४-१० से १३, एया पवयणमाया २४-२७ एगं तु सागरोवमं ३६-१६१ १५ से १६ एयारिसीए इड्ढीए २२-१३ एगं ते संजयं तयं २२-३५ एत्तो सकाममरणं १७-२० एयारिसे पंचकुसीलसंवुडे ५-१७ एगं विंधइभिक्खणं २७-४ एयाहि तिहि वि जीवो - एमेव असायस्स वि ३३-७ ३४-५६ एगं समयं जहन्नियं ३६-१४ एरिसे संपयग्गम्मि २०-१५ एमेव असुहस्स वि ३३-१३ एग समयं जहन्निया ३६-१३ एवं अणिस्सरो तं पि २२-४५ एमेव इत्थीनिलयस्स मज्झे एगकज्जपवन्नाणं ३२-१३ २३-१३,२४,३० एवं अदत्ताणि समाययंतो ३२-३१,४४,५७, एमेव गंधम्मि गओ पओसं एगखुरा दुखुरा चेव ३२-५६ ३६-१८० ७०,८३,६६ एमेव जाया पयहंति भोए एगग्गमणसनिवेसणयाए णं भंते ! "२६ सू० २६ १४-३४ ___ एवं अभित्थुणंतो ६-५६ एमेव जाया ! सरीरंसि सत्ता १४-१८ एगच्छत्तं पसाहित्ता १८-४२ एवं अलित्तो कामेहिं २५-२६ एमेव नन्नह त्ति य एगत्तं च पुहतं च । २८-१३ एवं आयरिएहिं अक्खायं ८-१३ एगत्तेण पुहत्तेण ३६-११ एमेव फासम्मि गओ पओसं एवं करंति संबुद्धा १६- ६ एमेव भावम्मि गओ पओसं एगत्तेण साईया ३६-६५ एवं करेंति संबुद्धा ६-६२, २२-४६ एमेव मोहाययणं खु तण्हं २५-६ एगदव्वस्सिया गुणा ३२-६ एवं कालेण ऊ भवे ३०-२१ एगप्पा अजिए सत्तू २३-३८ एमेव रसम्मि गओ पओसं ३२-७२ एवं खु तस्स सामण्णं २-३३ एगभूओ अरण्णे वा १९-७७ एमेव रूवम्मि गओ पओसं ३२-३३ एवं खेत्तेण ऊ भवे ३०-१८ एगयाचेलए होइ एमेव सद्दम्मि गओ पओसं एवं गुणसमाउत्ता २५-३३ एगया आसुरं कायं एमेवहाछंदकुसीलरूवे एवं च चिंतइत्ताणं २०-३३ एगया खत्तिओ होइ ३-४ एयं अकाममरणं ५-१७ एवं चरमाणो खलु ३०-२०,२३ एगया देवलोएसु ३-३ एयं चयरित्तकरं २८-३३ एवं जियं सपेहाए ७-१६ एगरायं न हावए ५-२३ एवं जीवस्स लक्खणं २५-११ एवं तत्थऽहियासए एगविहमणाणत्ता ३६-७७,८६,१००,११०, एयं डज्झइ मंदिरं ६-१२ एवं तत्थ विचिंतए २६-५० . ११६ एयं तवं तु दुविहं ३०-३७ एयं तवं तु दुविहं ३०-३७ एगवीसाए सबलेसु ३१-१५ एवं दंडेण फलेण हंता १२-१८ एवं ताय ! वियाणह १४-२३ एगामोसा अणेगरवधुणा २६-२७ एयं धम्महियं नच्चा २-१३ एवं तु नवविगप्पं ३३-६ एगा य पुव्वकोडीओ ४६-१७५ एवं पंचविहं नाणं २५-५ एवं तु संजयस्सावि ३०-६ एगूणपण्णहोरत्ता ३६-१४१ एयं पत्थं महाराय ! १४-४८ तु संसए छिन्ने २३-८६; २५-३४ एगे ओमाणभीरुए थद्धे २७-१० एयं परिन्नाय चरंति दंता १२-४१ एवं ते इड्डिमंतस्स २०-१० एगे कूडाय गच्छई ५-५ एयं पुण्णपयं सोच्चा १५-३४ एवं ते कमसो बुद्धा १४-५१ एगे जिए जिया पंच २३-३६ एयं मग्गमणुपत्ता २८-३ एवं ते रामकेसवा २२-२७ एगेण अणेगाई २८-२२ एयं मे संसयं सव्वं २५-१५ एवं थुणित्ताण स रायसीहो. २०-५८ WWW.. ३२-६८ २-१३ WAN لبه २-२३ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770