Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 740
________________ परिशिष्ट ६ तुलनात्मक अध्ययन नापृष्टः कस्यचिद् ब्रूयान्, नाप्यन्यायेन पृच्छतः। ज्ञानवानपि मेधावी, जडवत् समुपाविशेत्।। (शान्तिपर्व २८७।३५) नापट्टो वागरे किंचि, पट्टो वा नालिय वए। कोहं असच्चं कुबेज्जा, धारेज्जा पियमप्पियं ।। (१।१४) अप्पा चेव दमेयब्बो, अप्पा हु खलु दुद्दमो। अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य।। (१।१५) अत्तानञ्चे तथा कयिरा, यथझमनुसासति। सुदन्तो वत दम्मेथ, अत्ता हि कर दुद्दमो।। (धम्मपद १२ । ३) मा कासि पापकं कम्म, आवि वा यदि वा रहो। सचे च पापकं कर्म, करिस्ससि करोसि वा।। (थेरीगाथा २४७) पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा। आवी वा जइ वा रहस्से, नेव कुज्जा कयाइ वि।। (१।१७) कालीपच्वंगसंकासे, किसे धमणिसंतए। मायन्ने असणपाणस्स, अदीणमणसो चरे।। (२।३) काल (ला) पव्वंगसंकासो, किसो धम्मनिसन्थतो। मत्त अन्नपामिह, अदीनमनसो नरो।। (थेरगाथा २४६,६८६) अष्टचक्र हि तद् यानं, भूतयूक्तं मनोरथम। तत्राद्यी लोकनाथी तौ, कृशी धमनिसंतती ।। (शान्तिपर्व ३३४ । ११) पुट्ठो य दंसमसएहि, समरेव महामुणी। नागो संगामसीसे वा, सूरो अभिहणे परं ।। (२/१०) एवं चीर्णेन तपसा, मुनिर्धमनिसन्ततः । (भागवत ११।१८६) पंसुकूलधरं जन्तुं, किसं धमनिसन्थतं । एकं वनस्मि झायन्तं, तमहं ब्रूमि बाह्मणं ।। (धम्मपद २६ । १३) फुट्ठो डंसेहि मकसेहि, अरञस्मि ब्रहावने। नागो संगामसीसे'व, सतो तत्राऽधिवासये।। (थेरगाथा ३४ । २४७,६८७) एक एव चरेन्नित्यं, सिद्ध्यर्थमसहायवान्। सिद्धिमेकस्य संपश्यन्, न जहाति न हीयते।। (मनुस्मृति ६ । ४२) अनिकेतः परितपन्, वृक्षमूलाश्रयो मुनिः। अयाचक सदा योगी, स त्यागी पार्थ ! भिक्षुकः ।।? (शान्तिपर्व १२।१०) एग एव चरे लाढे, अभिभूय परीसहे। गामे वा नगरे वावि, निगमे वा रायहाणिए।। (२।१८) असमाणो चरे भिक्खू, नेव कुज्जा परिग्गहं। असंसत्तो गिहत्थेहिं, अणिएओ परिचए।। पांसुभिः समभिच्छिन्नः, शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा, त्यक्तसर्वप्रियाप्रियः ।। (शान्तिपर्व ६।१३) सुसाणे सुन्नगारे वा, रुक्खमूले व एगओ। अकुक्कुओ निसीएज्जा, न य वित्तासए परं ।। (२।१६,२०) सोच्चाणं फरुसा भासा, दारुणा गामकंटगा। तुसिणीओ उवेहेज्जा, न ताओ मणसीकरे ।। (२।२५) अणुक्कसाई अप्पिच्छे, अन्नाएसी अलोलुए। रसेसु नाणुगिज्झेज्जा, नाणुतप्पेज्ज पन्नवं ।। (२।३६) खेत्तं वत्थु हिरण्णं च, पसवो दासपोरुसं। चत्तारि कामखंधाणि, तत्थ से उववज्जई।। (३।१७) सुत्वा रुसितो बहू वाचं, समणाणं पुथुवचनानं। फरुसेन ते न पतिवज्जा, न हि सन्तो पटिसेनिकरोन्ति ।। (सुत्तनिपात, व०८,१४ । १८) चक्खूहि नेव लोलस्स, गामकथाय आवरये सोतं । रसे च नानुगिज्झेय्य, न च ममायेथ किंचि लोकस्मि।। (सुत्त०, व० ८,१४।८) खेत्तं वत्थु हिरझं वा, गवास्सं दासपोरिसं। थियो बन्धू पुथू कामे, यो नरो अनुगिज्झति।। (सुत्त०, व० ८,१।४) उपनीयति जीवितं अप्पमायु, जरूपनीतस्स न सन्ति ताणा। एतं भयं मरणे पेक्खमाणो, पुज्ञानि करियाथ सुखावहानि।। (अंगुत्तर नि०, पृ० १५६) चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हअति पापधम्मो। एवं पजा पेच्च परम्हि लोके, सकम्भुना हजति पापधम्मो।। (थेरगाथा ७८६) असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं। एवं वियाणाहि जणे पमत्ते, कण्णू विहिंसा अजया गहिति ।। (४।१) तेणे जहा संधिमुहे गहीए, सकम्मुणा चिक्कइ पावकारी। एवं पया पेच्च इहं च लोए, कडाण कम्माण न मोक्ख अत्थि ।। (४ । ३) Jain Education Intemational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770