Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 741
________________ उत्तरज्झयणाणि ७०० परिशिप्न ६: तुलनात्मक अध्ययन चीराजिणं नगिणिणं, जडीसंघाडिमुंडिणं। एयाणि विन तायंति, दुस्सीलं परियागयं ।। (५।२१) न नग्गचरिया न जटा न पंका, नानासका थण्डिलसायिका था। रजो व जल्लं उक्कटिकप्पधानं, सोधेन्ति मच्चं अवितिण्णकड़खं ।। (धम्मपद १०।१३) जे लक्खणं च सुविणं च, अंगविज्जं च जे पउंजंति। न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ।। (८1१३) आथब्बणं सुपिनं लक्खणं, नो विदओ अथो पि नक्खत्तं । विरुतं च गभकरणं, तिकिच्छं मामको न सेवेय्य ।। (सुत्त०, व०८,१४ । १३) सुसुखं बत जीवाम ये सं नो नत्थि किंचनं । मिथिलाय डरहमानाय न मे किंचि अडव्हथ ।। (जातक ५३६, श्लोक १२५; जातक ५२६, श्लोक १६; धम्मपद १५) सुहं वसामो जीवामो, जेसिं मो नत्थि किंचण। मिहिलाए डज्झमाणीए, नमे डज्झइ किंचण।। (६।१४) सुसुखं वत जीवामि, यस्य मे नास्ति किंचन। मिथिलायां प्रदीप्तायां, न मे दह्यति किंचन ।। (मोक्षधर्म पर्व, २७६।२) जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे। एगं जिणेज्ज अप्पाणं, एस से परमो जओ।। (६।३४) जो सहस्सं सहस्साणं, मासे मासे गवं दए। तस्सावि संजमो सेओ, अदितस्स वि किंचण।। (६ । ४०) यो सहस्सं सहस्सेन संगामे मानुसे जिने। एकं च जेय्यमत्तानं स वे संगामजुत्तमो।। (धम्मपद ८।४) मासे मासे सहस्सेन यो यजेय सतं समं, एकंच भावितत्तानं मुहुत्तमपि पूजये। सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ।। यो च वस्ससतं जन्तु अग्गि परिचरे बने, एकच भावितत्तानं मुहुत्तमपि पूजये। सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ।। (धम्मपद ८७,८) यो ददाति सहस्राणि गवामश्वशतानि च। अभयं सर्वभूतेभ्यः सदा तमभिवर्तते।। (शान्तिपर्व २६८।) मासे मासे तु जो बालो, कुसग्गेण तु भुजए। न सो सुयक्खायधम्मस्स, कलं अग्घइ सोलसिं ।। (४४) सुवण्णरुप्पस्स उ पव्यया भवे, सिया हु केलाससमा असंखया। नरस्स लुद्धस्स न तेहिं किंचि, इच्छा उ आगाससमा अणन्तिया। (६।४८) पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह। पडिपुण्णं नालमेगस्स, इइ विज्जा तं चरे।। (६ । ४६) मासे मासे कुसग्गेन, बालो भुंजेथ भोजनं । न सो संखतधम्मानं, कलं अग्घति सोलसिं ।। (धम्मपद ५। ११) अटॅगुपेतस्स उपोसथस्स, कलं पि ते नानुभवंति सोलसिं ।। (अंगु० नि०, पृ० २२१) पर्वतोपि सुवर्णस्य, समो हिमवता भवेत्। नालं एकस्य तद्वित्तं, इति विद्वान् समाचरेत् ।। (दिव्यावदान, पृ० २२४) यत्पृथिव्यां ब्रीहियवं, हिरण्यं पशवः स्त्रियः । सर्वं तन्नालमेकस्य, तस्माद् विद्वान् शमं चरेत्।। (अनुशासनपर्व ६३।४०) यत् पृथिव्यां ब्रीहियवं, हिरण्यं पशवः स्त्रियः। नालमेकस्य तत् सर्वमिति पश्यन्न मुह्यति ।। (उद्योग पर्व ३६।८४) यद् पृथिव्यां ब्रीहियवं, हिरण्यं पशवः स्त्रियः। एकस्यापि न पर्याप्त, तदित्यवितृष्णां त्यजेत् ।। (विष्णुपुराण ४।१०।१०) उच्छिन्द सिनेहमत्तनो कुमुदं सारदिकं व पाणिना। सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसितं ।। (धम्मपद २०1१३) तं पुत्रपशुसम्पन्नं, व्यासक्तमनसं नरम् । सुप्तं व्याघ्रो मृगमिव, मृत्युरादाय गच्छति।। सचिन्वानकमेवैनं, कामानामवितृप्तकम्। व्याघ्रः पशुमिवादाय, मृत्युरादाय गच्छति।। (शान्ति० १७५ । १८,१६) मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन् । स्वगृहान्निर्हरन्ति। तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति ।। (उद्योग०४०।१५) अग्नी प्रास्तं तु पुरुष, कर्मान्वेति स्वयं कृतम् । (उद्योग० ४०।१८) वोछिंद सिणेहमप्पणो, कुमुयं सारइयं व पाणियं। से सव्वसिणेहवज्जिए, समयं गोयम! मा पमायए।। (१०।२८) जहेह सीहो व मियं गहाय, मच्चू नरं नेइ हु अंतकाले। न तस्स माया व पिया व भाया, कालम्भि तम्मिसहरा भवंति।। (१३ । २२) न तस्स दुक्ख विभयंति नाइओ, न मित्तबग्गा न सुया न बंधवा । एक्को सयं पच्चणुहोइ दुक्खं, कत्तारमेव अणुजाइ कम्म।। (१३ । २३) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770