Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
उत्तरज्झयणाणि
समयाए समणो होइ, बंभचेरेण बंभणो ।
नाणेण य मुणी होइ, तवेणं होइ तावसो ।। ( २५ । ३० )
कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ । वइस्सो कम्मुणा होइ, सुद्दो हवइ कम्मुणा ।। ( २५ । ३१)
खलुंका जारिसा जोज्जा, दुस्सीसा वि हु तारिसा । जोइया धम्मजाणम्मि, भज्जति धिइदुब्बला ।। (२७।८)
न वा लभेज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । एक्को वि पावाइ विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ।। (३२ ।५)
जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा ।
ते
खुड्ड जीविय पच्चमाणा, एओवमा कामगुणा विवागे ।। ( ३२ । २०)
७०३
एविंदियत्था य मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो । ते चैव थोवं पि कयाइ दुक्खं न वीयरागस्स करेंति किंचि ।।
( ३२।१००)
Jain Education International
परिशिष्ट ६ तुलनात्मक अध्ययन
न मोनेन मुनी होति, मुल्हरूपो अविद्दसु ।
यो च तुलं व पग्गय्ह वरमादाय पण्डितो ।। ( धम्मपद १६ । १३ )
न तेन अरियो होति, येन पाणानि हिंसति । अहिंसा सब्बपाणानं अरियो 'ति पवुच्चति ।।
( धम्मपद १६।१५, धम्मपद २६ ।११)
न जटाहि न गोत्तेहि, न जच्चा होति ब्राह्मणो । मौनाद्धि स मुनिर्भवती, नारण्यवसनान्मुनिः।। ( उद्योगपर्व ४३ | ३५ )
........ I
समितत्ता हि पापानं समणो ति पवुच्चति ।। ( धम्मपद १६।१० )
पापानि परिवज्जेति स मुनी तेन सो मुनी । यो मुनाति उभो लोके मुनी तेन पयुच्चति ।। (धम्मपद १६ । १४ )
न जच्चा ब्राह्मणो होति, न जच्चा होति अब्राह्मणो । कम्मुना ब्राह्मणो होति, कम्मुना होति अब्राह्मणो ।। कस्सको कम्मुना होति, सिप्पको होति कम्मुना । वाणिजो कम्मुना होति, पेस्सिको होति कम्मुना ।।
(सुत्तनिपात, महा० ६/५७, ५८ )
न जच्चा बसला होती, न जच्चा होति ब्राह्मणो । कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो ।।
(सुत्तनिपात, उर० ७।२१,२७ )
चातुर्वण्यं मया सृष्टं गुणकर्माविभागशः । तस्य कर्तारमपि मां, विद्ध्यकर्त्तारमव्ययम् ।। ( गीता ४।१३ )
ते तथा सिक्खित्ता बाला अज्जमज्जम गारवा । नादयिस्सन्ति उपज्झाये खलुको विय सारथिं ।। (थेरगाथा ६७६ )
सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं । अभिभूय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा ।। नो चे लभेथ निपकं सहायं सद्धिं चरं साधुविहारिधीरं । राजाव रट्ठ विजितं पहाय, एको चरे मातंगरञेव नागो ।। एकस्य चरितं सेय्यो, नत्थि बाले सहायता ।
एको चरे न च पापानि कायिरा ।
अप्पोस्सुक्को मातंगरज्ञेव नागो (धम्मपद २३।६, १०, ११ )
For Private & Personal Use Only
अद्धा पसंसाम सहायसंपदं सेट्ठा समा सेवितव्वा सहाया । एते अलद्धा अनवज्जभोजी, एगो चरे खग्गविसाणकप्पो ।। (सुत्तनिपात, उर० ३।१३)
त्रयी धर्ममधर्मार्थं किंपाकफलसंनिभम् । नास्ति तात ! सुखं किञ्चिदत्र दुःखशताकुले ।।
(शांकरभाष्य, श्वेता० उप०, पृ० २३)
रागद्वेषवियुक्तेस्तु विषानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ।। (गीता २ । ६४ )
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a042785ac909eaa2225cb2c79b4413017a1467e66c6356bac907f222f69c7d0a.jpg)
Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770