Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
उत्तरज्झयणाणि
७०१
परिशिष्ट ६ : तुलनात्मक अध्ययन
चेच्चा दुपयं च चउप्पयं च, खेत्तं गिह धणधन्नं च सव्वं । कम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं था।। (१३ । २४)
तं इक्कगं तुच्छसरीरगं से, चिईगयं इहिय उ पावगेणं। भन्जा य पुत्ता वि य नायओ य, दायारमन्नं अणुसंकमंति।। (१३ । २५)
अच्चेइ कालो तरंति राइयो, न यावि भोगा पुरिसाण निच्चा। उविच्च भोगा पुरिसं चयंति, दुर्म जहा खीणफलं व पक्खी।। (१३।३१)
अहिज्ज वेए परिविस्स विणे, पुत्ते पडिट्टण गिहंसि जाया !। भोच्चाण भोए सह इत्थियाहिं, आरणगा होह मुणी पसत्था ।। (१४ । ६)
वेया अहीया न भवंति ताणं, भुत्ता दिया निन्ति तमं तमेण । जाया य पुत्ता न हवंति ताणं, को णाम ते अणमन्नेज्ज एय।। (१४ । १२)
इमं च मे अस्थि इमं च नत्थि, इमं च मे किच्च इमं अकिच्चं। तं एवमेवं लालण्णमाणं, हरा हरति त्ति कहं पमाए ?।। (१४ । १५)
धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा। तव कए तप्पइ जस्स लोगो, तं सव्व साहीणमिहेव तुब्भ ।। (१४ । १६)
अब्भाहयंमि लोगंमि सबओ परिवारिए। अमोहाहिं पडतीहि, गिहंसि न रइं लभे।। (१४ । २१)
अन्यो धनं प्रेतगतस्य भुंक्ते, वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं सह गच्छत्यमुत्र, पुण्येन पापेन च चेष्ट्रयमानः ।।
(उद्योग०४०। १७) उत्सृज्य विनिवर्वन्ते, ज्ञातयः सुहृदः सुताः। अपुष्पानफलानू वृक्षान, यथा तात पतत्रिणः ।। (उद्योग०४०। १७) अनुगम्य विनाशान्ते, निवर्तन्ते ह बान्धवाः। अग्नी प्रक्षिप्य पुरुष, झातयः सुहृदस्तथा।। (शान्ति० ३२११७४) अच्चयन्ति अहोरत्ता
.....।। (थेरगाथा १४८) वेदानधीत्य ब्रह्मचर्येण पुत्र!, पुत्रानिच्छेत् पावनार्थं पितृणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो, वनं प्रविश्याथ मुनिर्वभूषेत्।।
(शान्तिपर्व १७५१६:२७७।६ जातक ५०९।४) वेदा न सच्चा न च वित्तलाभो, न पुत्तलाभेन जर विहन्ति। गन्धे रमे मुच्चनं आहु सन्तो, सकम्मुना होति फलूपपत्ति।।
(जातक ५०६।६) इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम्। एवमीहासुखासक्तं, मृत्युरादाय गच्छति।। (शान्ति० १७५ । २०) कि ते धनैर्बान्धवैर्वापि किं ते, कि ते दारब्राह्मण ! यो मरिप्यसि। आत्मानमन्विच्छ गुहं प्रविष्ट, पितामहास्ते क्व गताः पिता च।।
(शान्ति० १७५ । ३८) एवमभ्याहते लोके, समन्तात् परिवारिते। अमोघासु पतन्तीषु, किं धीर इव भाषसे।। (शान्तिपर्व १७५ । २७७।७) कथमभ्याहतो लोकः, केन वा परिवारितः। अमोघाः काः पतन्तीह, किं नु भीषयसीव माम्।।
(शान्तिपर्व १७५। ८:२७७।८) मृत्युनाभ्याहतो लोको, जरया परिवारितः। अहोरात्राः पतनयेते, ननु कस्मान्न बुध्यसे।। (शान्तिपर्व १७५ १६,२७७६) अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च। यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह। सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् ।। रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा। गाधोदके मत्स्य इव सुखं विन्देत कस्तदा।। (यस्यां रात्र्यां व्यतीतायां न किञ्चिच्छुभमाचरेत् ।) तदैव वन्ध्य दिवसमिति विद्याद् विचक्षणः। अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्।।
(शान्तिपर्व १७५ । १०,११,१२; शान्तिपर्व २७७।१०,११,१२) यस्स अस्स सक्खी मरणेन राज, जराय मेत्तो नरविरियसेट्ट। यो चापि जज्जा न मरिस्सं कदाचि, पस्सेव्यु तं वस्ससतं अरोगं ।।
(जातक ५०६।७) साखाहि रुक्खो लभते समज्ज, पहीणसाखं पन खानु माहु। पहीणपूत्तस्स ममज्जहोति, वासेट्टि भिक्खाचरियाय कालो।।
(जातक ५०६।१५)
केण अब्भाहओ लोगो? केण वा परिवारिओ?। का वा अमोहा वुत्ता? जाया ! चिंतावरो हुमि ।। (१४ । २२)
मच्चुणाब्भाहओ लोगो, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय! वियाणह।। (१४।२३)
जा जा वच्चइ रयणी, न सा पडिनियत्तई। अहम्म कुणमाणस, अफला जंति राइओ।। जा जा वच्चइ रयणी, न सा पडिनियत्तई। धम्म च कुणमाणस्स, सफला जति राइओ।। (१४।२४,२५)
जस्सत्थि मच्चुणा सक्खं, जस्स बत्थि पलायणं। जो जाणे न मरिस्सामि, सो हु कंखे सुए सिया।। (१४ । २७)
पहीणपुत्तस्स हु नत्थि वासो, वसिट्टि । भिक्खायरियाइ कालो। साहाहि रुक्खो लहए समाहिं, छिन्नाहि साहाहि तमेव खाणुं ।।
(१४ । २६)
Jain Education Intemational
For Private & Personal Use Only
ation Intemational
www.jainelibrary.org
For Private & Personal Use Only
Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770