Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 692
________________ उत्तरज्झयणाणि एवं दव्वेण ऊ भवे एवं दुपंच संजुत्ता एवं दुस्सीलपडिणीए एवं धम्मं अकाऊण एवं धम्मं चरिस्सामि एवं धम्मं पि काऊणं एवं धम्मं विउक्कम्म एवं धम्मं वियाणह एवं नच्चा न सेवंति एवं नाणेण चरणेण एवं नीयं पि आहियं एवं पया पेच्च इहं च लोए एवं पि विहरओ मे एवं पुत्ता ! जहासुहं एवं पेहेज्ज संजए एवं वाले अहम्मिट्ठे एवं भवसंसारे एवं भुत्ताण भोगाणं एवं मणुयाण जीवियं एवं माणुसगा कामा एवं मुणी गोयरियं पविट्टे एवं मे अच्छिवेयणा एवं लग्गति दुम्मेा एवं लोए पलित्तम्मि एवं वयं कामगुणेसु गिद्धा एवं विणयजुत्तस्स एवं वियाणहि जणे पमत्ते एवं वियारे अमियप्पयारे एवंविहे कामगुणेसु सत्तो एवं तो रियो सो एवं समुडिओ भिक्खू एवं ससंकष्पविकप्पणासुं एवं सिक्खासमावन्ने एवं सीलं चइत्ताणं एवं से विजयघोसे एवं से उदा अगुत्तरी एवं सो अम्मापियरो एवं हवइ बहुस्सुए एवमदीयं भिक्खु एवमभंत तवो एवमस्सामि अप्पाणं एवमादाय मेहावी एवमावजोणी एमेहा पुगो एवमेव जय एवमेयाइ कम्माई Jain Education International ३० - १५ २६-७ १४ १६- १६ १६-७७ १६- २१ ५- १५ १६ - ८२ ३२- १०७ ५- २४ ७-१५ एस अग्गी य वाऊ य २-३५ एसणासमिओ लज्जू एस धम्मे धुवे निअए १६-६४ ३३-१४ एस मग्गो ति पन्नत्तो ४-३ एस मग्गे हि उत्तमे २-४३ १६ -८४ २-२७ ७-४ १०-१५ १६-१७ १- ५ २५-४२ ६-१७ १६ - ८६ ११-१६ से ३० एवमेव अणेगओ एवमेव वयं मूढा एवमेव वियाहिए ७-२२ २८-३४ ३०-७ २-४१ २-१७ ३-५ ३६-७०,८४,६२ १०८, ११७ १६- ४४, ७६ ३३-३ ६५१ एवारिएहिं अक्खायं एविंदियग्गी वि पगामभोइणो एविंदियत्था य मणस्स अत्था एवुग्गदंते वि महातवोधणे १०-१,२ एसा दसंगा साहूणं एसा नेरइयाणं ७-१२,२३ १६-८३ एसा मज्झ अणाहया २०-२० एसा सामायारी २५-४१ एसे व धम्मो विसओववन्नो १६- २३ एसो अभितरी तवो १३-३० एसो बाहिरगतवो १- २३ ४-१ ३२-१०४ एसोवमा सासयवाइयाणं एसो हु सो उग्गतवो महप्पा एहा य ते कयरा संति ? भिक्खू ३२- १०३ एहि ता भुंजिमो भोए २०-१३ एस लोए वियाहिए एस लोगो त्ति पन्नत्तो एस से परमो जओ एसा अजीवविभत्ती एसा खलु लेसाणं एसा तिरियनराणं ८-८ ३२-११ ३२-१०० २०-५३ ६-१२ ६-१६ १६-१७ २८-२ २३-६३ ३६-२ २८-७ ६-३४ ३६-४७ ३४-४० ३४-४७ २६-४ ३४-४४ २०-२३ से २७,३० २६-५२ २०-४४ ३०-३० ३०-२६ ४-६ १२-२२ ! १२-४३ २२- ३८ १६ -८२ १४-४३ ३६-६ (ओ) ओइण्णो उत्तमाओ सीयाओ ओइण्णो पावकम्मुणा ओइण्णो सि पहं महालयं ओभासई सूरिए वंतलिक्खे ओमचेलए पंसुपिसायभूए ओमचेलगा पंसुपिसायभूया ओमासणाणं दमिइंदियाणं ओमोयरियं पंचहा ओयणं जवसं देज्जा ओराला तसा जे उ ओरुज्झमाणा परिरक्खियंता ओहिजलिया जलकारी य ओहिनाणं तइयं ओहिनाणसुए बुद्धे ओहिनाणं तइयं ओहेण ठिई उ वण्णिया होइ ओहोवहोवग्गहियं २२-२३ १६-५५ १०-३२ २१-२३ १२-६ १२-७ ३२-१२ ३०-१४ परिशिष्ट १ पदानुक्रम For Private & Personal Use Only क कओ विज्जाणुसासणं ? कंखे गुणे जाव सरीरभेओ कंचि नाभिसमेम ऽहं कंठम्मि घेत्तूण खलेज्ज जो णं ? कंतारं अइवत्तई कंदतो कंदुकुम्भीसु कंदप्पं भावणं कुणइ कंदप्पा तह कंदप्पमाभिओगं कंदलीय कुटुंबए कंदे सूरणए तहा कंपिल्लम्मि य नयरे कपिल्लुणकेसरे कंपिल्ले नयरे राया कपिल्ले संभूओं कंसं दूसं च वाहणं कक्खडा मउया चेव कट्टु वच्छरे दुवे कट्टु संवच्छरे मुणी कडं कडे त्ति भासेज्जा 9-99 कडं लहूण भक्खए ६-१४ कडाण कम्माण न मोक्ख अस्थि ४-३; १३-१० कोकाहिं दुक्करं १६- ५२ कणकुंडगं चइत्ताणं १-५ ४-१ कण्णू विहिंसा अजया गहिंति कण्हे य वज्जकंदे य कत्तारमेवं अणुजाइ कम्मं कत्तो सुहं होज्ज कयाइ किंचि ? ३६-६८ १३-२३ ३२-३२ ४५, ५८, ७१,८४,६७ कत्थ गंतूण सिज्झई ? कप्पइ उ एवमाई कप्पं न इच्छिज्ज सहायलिच्छू कप्पाईया उ जे देवा कप्पाईया तहेव य कप्पासट्ठिमिंजा य ६-१० ४-१३ २०-६ १२-१८ २७-२ १६-४६ ३६-२६३ ३६-२६३ ३६-२५६ कप्पिओ फालिओ छिन्नो कप्पो मज्झिमगाणं तु कप्पोवगा बारसहा कप्पोवगा य वोद्धव्वा कमेण अच्चंतसुही भवंति कमेण सोसणा भवे ७-१ ३६ १२६ १४ - २० ३६ - १४८ ३३-४ कम्मं च जाईमरणस्स मूलं २३-३ कम्मं च मोहप्पभवं वयन्ति २८-४ कम्मं तु कसायजं ३४-४० कम्मं नोकसायजं २४-१३ कम्म एहा संजमजोगसंती ३६-६७ ३६-६८ १३-३ १८- ३ १८- १ १३-२ ६-४६ ३६-१६ ३६-२५५ ३६-२५५ ३६-५५ ३०-१८ ३२-१०४ ३६-२१२ ३६-२०६ ३६-१३८ १६-६२ २३-२७ ३६-२१० ३६-२०६ ३२-१११ ३०-५ ३२-७ ३२-७ ३३-११ ३३-११ १२-४४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770