Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे म्माः-वैडूर्यमया:-वैडूर्यरत्नमयाः, फलकानि 'पाट' इति भाषा प्रसिद्धानि सुवर्णरूप्यमयानि, सन्धयः फलकाणां सन्धानानि वज्रमयाः वज्ररत्नमयाः, सूचयः-फलकद्वय सम्बन्धकारकाः पादुकास्थानीयाः लोहिताक्षमय्यः लोहितरत्नमय्यः अवलम्वनानि नानामणिमयानि अनेक. विधमणिमयानि, एवम् अवलम्बनवाहाः अवलम्बनभित्तयोऽपि 'तेसिणं' तेषां खलु 'तिसो. वाणपडिरूवगाणं' त्रिसोपानप्रतिरूपकाणां 'पुरओ' पुरत:-अग्रे 'पत्तेयं२' प्रत्येकम् २ एकैकस्य त्रिसोपानप्रतिरूपकस्याग्रे 'तोरणा पण्णत्ता' तोरणाः प्रज्ञप्ताः, 'तेणं तोरणा' ते खलु तोरणाः कीदृशाः ? इत्याह-'णाणामणिमया' नानामणिमयाः अनेकविधमणिमयाः, इत्यादि तोरणवर्णनमत्रैव सप्तमसूत्रे जम्बूद्वीपस्य विजयद्वारवर्णनव्याख्यायां द्रष्टव्यम् । ___स्स णं पउमदहस्स बहुमज्झदेसभाए' तस्य खलु पद्महृदस्य बहुमध्यदेशभागे अत्यन्तमध्यभागे 'एत्थ' अत्र अस्मिन् प्रदेशे 'महं' महत्-बृहत् 'एगे पउमे' एकं पद्म-कमलं पण्णत्ते' प्रज्ञप्तम् , तस्य यन्महत्त्वमुक्तं तत स्पष्टी करोति 'जोयणं' योजनं-योजमपरिमितम् 'आयामविखंभेग' आयामविष्कम्भेण दैर्ध्यविस्ताराभ्याम् 'अद्ध जोयणं' अर्द्धयोजनं योजन से ऊपर की ओर उठे हुए प्रदेश हैं वे वज्रमय है, इन के प्रतिष्ठान-मूल पादरिष्ट रत्नमय है स्तम्भ वैडूर्यरत्नमय हैं फलक-पटिये-इनके सुवर्णमय और रूप्यमय हैं अर्थात् गंगाजमूनी हैं संधी इनको वज्रमय है सूचियां इनकी लोहिताक्षरत्ननथ है इनके अवलम्बन और अवलम्बनवाहा-अवलम्बनभित्तियां अनेक प्रकार के मणियों की बनी हुई हैं। (तेसि णं तिसोवाण प०) प्रत्येक सोपानत्रयके (पुरओ पत्तेयं २ तोरणा पण्णत्ता) आगे तोरण कहे गये है'
(तेगं तोरणा णाणामणिमया तस्सणं पउमद्दहस्त बहुमज्झदेसभाए एत्थ महं एगे पउमे पण्णत्ते) ये तोरण अनेकमणियों के बने हुए हैं इस पद्म द्रह के ठीक बोच में एक विशाल पम कहा गया है (जोधणं आयामविक्वं. भेणं अद्ध जोयणं बाहल्लेणं, दस जोयणाई उव्वेहेणं दोकोसे असिए जलंએના સુવર્ણમય અને રૂખ્યમય છે-અર્થાત્ ગંગાજમૂની છે. એની સંધી વજમય છે. સૂચિ લેહિતાક્ષ રત્નમય છે. એના અવલંબન અને એની અવલંબન વાહાએ અવલંબન मित्तिये। भने ४ रन मामाथी निमित छे. 'तेसिणं तिसोवाणप०' १२४ सोपानत्रयनी 'पुरओ पत्तेय २ तोरणा पण्णत्ता' मा ते.२ । छे. (म तारणेनु वन मही सक्षम सूत्रमा ४ मुदीपना वियद्वारना वनमा ४२वामां आवे छे.) 'तेणं तोरणा णाणा मणिमया तस्स णं पउमदहस्प बहुमझदेसभाए एत्थ महं एगे पउमे पण्णत्ते' से तारण। सने मशि. साथी निमित छ. ये पहनी ॥ १२ये ४ विश ५ . 'जोयणं आयामविक्खंभेणं, अद्धजोयणं बाहल्लेणं, दस जोयणाई उव्वेहेणं, दो कोसे ऊसिए जलंताओ साइरेगाई दस जोयणाई
'इन तोरणों का वर्णन यहीं पर सप्तम सूत्र में जंबूद्वीप के विजय द्वार के वर्णन में किया गया है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org