Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 43
________________ Shn Mahav Jain Aradhana Kendra mirm.kobatimorg Acharya Sher Kalashsagarsur Gyanmandir तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहितेति वदेज्जा, तता णं उत्तमकट्टपत्ते अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ताराई भवइ, ता जयाणंसूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं किंसंठिता तावखेत्तसंठिती आहिता ०?, ता उद्धीमुहकलंबुयापुण्फसंठिता तावक्खेत्तसंठिती आहिता०, एवं जं अब्जिंतरमंडले अंधकारसंठितीए पमाणं त् बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावखेत्तसंठितीए तं बाहिरमंडले अंधकारसंठितीए भाणियव्वं जाव तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, ता जंबुद्दीवे सूरिया केवतियं खेत्तं उड्ढं तवंति केवतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, ता जंबुद्दीवे णं दीवे सूरिया एगं जोयणसतं उड्ढं तवंति अट्ठारस जोयणसताई अधे तवंति सीतालीसं जोयणसहस्साई दुन्नि य तेवढे जोयणसते एकवीसं च सट्ठिभागे जोयणस्स तिरियं तवंति १२५॥ चउत्थं पाहुडं ४ ॥ ___ता कंसि णं सूरियस्स लेस्सा पडिहताति वदेज्जा ? तत्थ खलु इमाओ वीसं पडिवत्तीओ पं०, तत्थेगे एव०.ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडि हता० एगे एव०, एगे पुण एव० ता मेरुंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता० एगे एव०, एवं एतेणं अभिलावेणं भाणियव्वं, ता मणोरमंसि णं पव्वयंसि ता सुदंसणंसिणं पव्वयंसि ता सयंभंसि णं पव्वतंसि ता गिरिरायसि णं पव्वतंसि ता रतणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसि णं पव्वयंसि ता लोअमझंसि णं पव्वतंसि ता लोयणाभिंसि णं पव्वतंसि I श्री सूर्यप्रजप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133