Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
णं जंबुद्दीवे० मंदरस्स पव्वयस्स पुरच्छिमेणं'वासाणं पढमे समए पडिजइ तता णं पच्चत्थिमेणवि वासाणं पढमे समए पडिवजइ, जया णं पच्चस्थिमेणं वासाणं पढमे समए पडिवज्जइ तता णं जंबुद्दीवे० मंदरदाहिणेणं अणंतरपच्छाक्यकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापाणू थोवेलवे मुहुत्ते अहोरते पक्खे मासे उऊ, एवं दस आलावा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणितव्वा, ता जताणं जंबुद्दीवे दाहिणद्धे पढमे अयणे पडिवजति तदा णं उत्तरद्धेवि पढमे अयणे पडिवजइ जता णं उत्तरद्धे पढमे अयणे पडिवजति तदा णं दाहिणद्धेवि पढमे अयणे पडिवजइ, जता णं उत्तरद्धे पढमे अयणे पडिवजति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जति, ता जया णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरथिमेणं पढमे अयणे पडिवजति तता णं पच्चत्थिमेणवि पढमे अयणे पडिवजइ, जया णं पच्चत्थिमेणं पढमे अयणे पडिवज्जइ तदाणं जंबुद्दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयसि पढमे अयणे पडिवण्णे भवति, जहा अयणे तहा संवच्छरे जुगे वाससते, एवं वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे एवं जाव सीसपहेलिया पलितोवमे सागरोवमे, ता जया णं जंबुद्दीवे दाहिणड्ढे ओसप्पिणी पडिवजति तता णं उत्तरद्धेवि ओसप्पिणी पडिवज्जति, जता णं उत्तरद्धे ओसप्पिणी पडिवज्जति तता णं जंबुद्दीवे मंदरस्स पव्व्यस्स पुरथिम्पच्चत्थिमेणं णेवत्थि ओसप्पिणी णेव अस्थि उस्सप्पिणी अवद्विते णं तत्थ काले पं० समणाउसो!, एवं उस्सप्पिणी वि, ता जया णं लवणे समुद्दे दाहिणद्धे दिवसे ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133