Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurl Gyanmandir
ओभासेंति० एगे एव०, एगे पुण-ता आहुटिं चंदा आहुष्टिं सूरा सव्वलोयं ओभासेंति० एगे एव०, एगे पुण०-एतेणं अभिलावेणं णेतव्वं सत्त चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा बारससूरा बातालीसं चंदा० बावत्तरि चंदा० बातालीसं चंदसतं० बावत्तर चंदसयं बावतरं० सूरसयं बायालीसं चंदसहस्सं बातालीसं सूरसहस्सं बावतरं चन्दसहस्सं बावत्तरं सूरसहस्सं सव्वलोयं ओभासंतिक ||एगे एव०, वयं पुण एवं वदामो-ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जंबुद्दीवं केवतिया चंदा पभासिंसु वा पभासिंति वा पभासिंस्संति वा ?, केवतिया सूरा तविंसु वा० केवतिया णक्खत्ता जोअं जोइंसु०?, केवतिया गहा चारं चरिंसु वा०?, केवतिया तारागणकोडिकोडीओ सोभं सोभेसु वा०?, ता जंबुद्दीवे दो चंदा पभासेंसु वा० दो सूरिया तवइंसु वा० छप्पण्णं णक्खत्ता जोयं जोएंसु वा० छावत्तरं गहसतं चारं चरिंसु वा० एगं सयसहस्सं तेत्तीसं च सहस्सा णव सया पण्णासा तारागणकोडिकोडीणं सोभ सोभेस वा० दो चंदा दो सूरा णक्खत्ता खलु हवंति छप्पण्णा। छावत्तरं गहसतं जंबुद्दीवे विचारीणं ॥ ३२॥ एगं च स्यहसहस्सं तित्तीसं खलु भवे सहस्साई। णव य सता पण्णासा तारागणकोडिकोडीणं ॥ ३३॥ ता जंबुद्दीवं णं दीवं लवणे नामं समुद्दे वट्टे वलयाकारसंठाणसंठिते सव्वतोसमंता संपरिस्खिवित्ताणं चिट्ठति, तालवणेणंसमुद्दे किं समचक्कवालसंठिते विसमचकवालसंठिते?, ता लवणे समचकवालसंठिते नो विसमचक्कवालसंठिते, ता लवणसमुद्दे केवइयं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि० ?, ता दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एक्कासीयं च सहस्साई सतं चऊतालं किंचिविसेसूर्ण ॥ श्री सूर्यप्रज्ञप्युपाङ्गम् ॥
| १०२
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133