Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एव०, वयं पुण एवं वदामो-ता राहू णं देवे महिड्ढीए महाणुभावे वरवत्थधरे वरमल्लधरे वराभरणधारी, राहुस्स णं देवस्स णव णामधेज्जा पं० तं० - सिंघाडए जडिलए खरए खेत्तए ढड्ढ (ददु ) रे मगरे मच्छे कच्छभे कण्हसप्पे, ता राहुस्स णं देवस्स विमाणा पंचवण्णा पं० तं० - किण्हा नीला लोहिता हालिद्दा सुकिल्ला, अत्थि कालए राहुविमाणे खंजणवण्णाभे पं० अत्थि नीलए राहुविमाणे लाउवयण्णाभे पं० अत्थि लोहिए राहुविमाणे मंजिद्वावण्णाभे पं० अत्थि हालिद्दए राहुविमाणे हलिद्दावण्णाभे पं० अत्थि सुक्किल्लए राहविमाणे भासरासिवण्णाभे पं०, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता पच्चत्थिमेणं वीतीवतति तया णं पुरच्छिमेणं चंदे वा सूरे वा उवदंसेति पच्चत्थिमेणं राहू, जदा णं राहुदेवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरिता उत्तरेणं वीतीवतति तदा णं दाहिणेणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राहू, एतेणं अभिलावेणं पच्चत्थिमेणं आवरिता पुरच्छिमेणं वीतीवतति उत्तरेणं आवरित्ता दाहिणेणं वीतिवतति, जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरिता उत्तरपच्चत्थिमेणं वीईवयइ तया णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेड़ उत्तरपच्चत्थिमेणं राहू, जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं दाहिणपच्चत्थिमेणं आवरिता उत्तरपुरच्छिमेणं वीतीवतति तदा णं दाहिणपच्चत्थिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुरच्छिमेणं राहू, एतेणं अभिलावेणं उत्तरपच्चत्थिमेणं आवरेत्ता दाहिणपुरच्छिमेणं वीतीवतति उत्तरपुरच्छिमेणं आवरेत्ता ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥ ११३ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133