Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 123
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalashsagarsur Gyanmandir कलेवरा अस्थि णं तेसिं उट्ठाणेति वा० ते विज्जुपि लवंति० एगे एव०, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्ढिया जाव महाणुभागा (प्र० वा) ववत्थधरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयट्ठताए अन्ने चयंति अण्णे उववजति ॥१०२॥ ता कहं ते राहुकम्मे आहि०?, तत्थ् खलु इमाओ दो पडिवत्तीओ पं०, तत्थेगे एव०-अतिथ् से राहू देवे जे ण चंदं वा सूरं वा गिम्हति एगे एव०, एगे पुण०-नत्य् िणं से राहू देवे जेणं चंदं वा सूरं वा गिण्हइ, तत्थ जे ते एव०-ता अस्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हति से एव०-ता राहू णं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति वामभुयन्तेणं गिण्हित्ता वामभुयंतेणं मुयति वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति, तत्थ जे ते एव०-ता नत्थ् िणं से राहू देवे जेणं चंदं वा सूरं वा गेण्हति ते एव०-तत्थ णं इमे पण्णरस कसिणा पोग्गला पं० २०-सिंघाणए जडिलए खरए खत्तए अंजणे खंजणे सीतले हिमसीयले केलासे अरुणाभे परिजए भसूरए कविलिए पिंगलए राहू, ता जया णं एते पण्णरस कसिणा २ पोग्गला सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तता णं माणुसलोयंमि माणुसा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति एवं खलु०, ता जता णं एते पण्णरस कसिणा २ पोग्गला सदा चंदस्स वा सूरस्स वाणो लेसाणुबद्धचारिणो भवंति णो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति एगे I श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥ | ११२] पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133