Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kabalih.org
Acharya Shet Kalashsagarsur Gyarmandir
अट्ठमे बारसमे सोलसमे वीसतिमे चउवीसतिमे पव्वे, छच्चेव य अइरत्ता आइच्चाओ हवंति माणाई। छच्चेव ओभरत्ता चंदाहि हवंति माणाहि ॥३०॥७५ो तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंतीओ आउट्ठीओ पं०, ता एएसिंणं पंचण्हं संवच्छराणं पढमवासिक्की आउटुिं चंदे केणं नक्खत्तेणं जोएति?, ता अभीथिणा, अभीथिस्स पढमसमएणं, समयं च णं सूरे केणंणखत्तेणं जोएति? ता पूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भाग सेसा, ता एएसिंण पंचण्हं संवच्छराणं दोच्च् वासिक्किं आउटिं चंदे केणं०?, ता संठाणाहिं, संठाणाणं एक्कारस महत्ता ऊतालीसं च बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेपण्णं चुण्णिया भागा सेसा, समयं सूरे केणं०?, ता पूसेणं, पूसस्स णं तं चेव जं पढमाए, एतेसिं णं पंचण्हं संवच्छराणं तच्चं वासिक्किं आउठिं चंदे केणं०?, ता विसाहाहिं, विसाहाणं तेरस मुहुत्ता चप्पण्णं च बावठ्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चत्तालीसं चुणिया भागा सेसा, तंसमयं च णं सूरे केणं०?, ता पूसेणं, पूसस्स तं चेव, ता एतेसिं णं पंचण्हं संवच्छराणं चउत्थि वासिक्किं आउटिं चंदे केणं०?, ता रेवतीहिं, रिवतीणं पणवीसं मुहुत्ता बत्तीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता छव्वीसं चुणिया भागा सेसा, समय चणं सूरे केण?, ता पूसेणं, पूसस्स तं चेव, ता एतेसिं णं पंचण्ह संवच्छराणं पंचमि वासिक्किं आउदि चंदे केणं०?, ता पुव्वाहिं| फग्गुणीहिं, पुव्वाफग्गुणीणं बारस मुंहुत्ता सत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावविभागं च सत्तद्विधा छेत्ता तेरस चुण्णिया ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
८४ |
पू. सागरजी म. संशोधित ॥
For Private And Personal

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133