Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsur Gyanmandir
मासा, एस णं अद्धा दुवालसखुत्तकडा दुवालसभयिता सहिँ एते आदिच्चा संवच्छ। एगष्टुिं एते उडू संवच्छ। बावठि एते चंदा संवच्छ सत्तदिठ्ठ एते नक्खत्ता संवच्छरा, तता णं एते आदिच्चउडुचंदणक्खत्ता संवच्छ। समादीया समपज्जवसिया आहि०, ता/ कता णं एते अभिवड्ढियआदिच्चउडुचंदणक्खत्ता संवच्छ। समादीया समपज्जवसिता आहि०?, ता सत्तावण्णं मासा सत्त य अहोरत्ता एक्कारस य मुहुत्ता तेवीसं बावट्ठिभागा मुहत्तस्स एते णं अभिवड्ढिता मासा सद्धिं एते आदिच्चा मासा एगठि एते उडुमासा |बावट्ठा एत चंदमासा सत्तट्ठी एते नक्खत्तमासा एस णं अद्धा छप्पण्णसत्तखुत्तकडा दुवालसभयिता सत्त सया चोत्ताला एते णं अभिवड्ढिता संवच्छरा, सत्त सता असीता एते णं आदिच्चा संवच्छरा, सत्त सता तेणउता एते णं उडुसंवच्छरा, अटु सता छलुत्त। एते णं चंदा संवच्छ।, एकसत्तरी अट्ठ सया एए णं नक्खत्ता संवच्छरा, तता णं एते अभिवड्ढितआदिच्चउड्डचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहि०, ता णयट्ठताए णं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते दुवालस य बावट्ठिभागे राइंदियस्स आहि०, ता अहातच्चेणं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते पंच मुहुत्ते पण्णासं च बावट्ठिभागे मुहत्तस्स आहि०७४। तत्थ खलु इमे छ उडू पं० २०-पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सव्वेवि णं एते चंदउडू दुवे २ मासाति चउप्पण्णेणं आदाणेणं गणिजमाणा सातिरेगाई एगूणसट्ठी २ राइंदियाई राइंदियग्गेणं आहि०, तत्थ खलु इमे छ ओभत्ता पं० तं०-ततीये पव्वे सत्तमे एक्कारसमे पन्नरसमे एगूणवीसतिमे तेवीसतिमे पव्वे, तत्थ खलु इमे छ अतिरत्ता पं० २०-च्उत्थे पव्वे ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ८३ ।
पू. सागरजी म. संशोधित ||
For Private And Personal

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133