Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahave Jain Aradhana Kendra
www.kotain.org
Acharya Shri Kailashagarsur Gyarmandir
पण्णरसमुहुत्ते दिवस् भवति णो सदा पण्णरसमुहुत्ता राई भवति, अणवहिता णं तत्थ राइंदिया पं० समणाउसो! एगे एव०, एगे पुण०- ता जया णं जंबुद्दीवे २ दाहिणड्ढे अट्ठारसमुहत्ते दिवसे भवति तदा णं उत्तरद्धे दुवालसमुहत्ता राई भवति जया णं उत्तड्ढे अद्वारसमुहुत्ते दिवसे भवति तदा णं दाहिणड्ढे बारसमुहुत्ता राई भवइ जया णं दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे बारसमुहत्ता राई भवइ, जता णं उत्तरद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं दाहिणद्धे बारसमुहुत्ता राई भवति, एवं तव्वं सगलेहि य अणंतरेहि य एकेके दो दो आलावा, सव्वहिं दुवालसमुहुत्ता राई भवति, जाव ता जता णं जंबुद्दीवे दाहिणद्धे बारसमुहत्ताणंतरे दिवसे भवति तदा णं उत्तरद्ध दुवालसमुहत्ता राई भवति जया णं उत्तरद्धे दुवालसमुहुत्ताणतरे दिवसे भवति तदा णं दाहिणद्ध दुवालसमुहुत्ता राई भवति, ताणं जंबुद्दीवे मन्दरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं णेवस्थि पण्णरसमुहुत्ते दिवसे भवति णेवत्यि पण्णरसमुहुत्ता राई भवति, वोच्छिण्णा णं तत्थ राइंदिया पं० समणाउसो! एगे एवमा०, वयं पुण एवं वदामो-ता जंबुद्दीवे २ सूरिया उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति, पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणभागच्छन्ति पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छन्ति, ता जता णंजंबुद्दीवे दीवे दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धे दिवसे भवति, जदा णं ३० तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिम्पच्चच्छिमेणं राई भवति, ता जया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरथिमेणं दिवसे भवति तदा णं पच्चच्छिमेणवि दिवसे भवति, जया णं पच्चत्थिमेणं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
[ ३८
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133