Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
जंसि णं दिवसंसि सूरिए चउपोरिसियं छायं णिवत्तेति अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निव्वत्ते। ते एव०-ता जता णं सूरिए सव्वभंतरं मंडलं उवसंकभित्ता चारं चरति तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, तंसि च णं दिवसंसि सूरिए चउपोरिसीयं छायं निव्वत्तेति. ता उग्गमणमुसि य
अत्थमणमुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं णिबुड्ढेमाणे, ता जता णं सूरिए सव्वबाहिरं मंडलं उवसंकभित्ता चार ||चरति तता णं उत्तमकढपत्ता उकोसिया अद्वारसमुहत्ता राई भवति जहण्णए दुवालसमहत्ते दिवसे भवति, तसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, तं०-उगमणमुत्तंसि य अत्थमणमुत्तंसि य लेसं अभिवड्ढेमाणे नो चेवणं निवुड्ढेमाणे, तत्थ णं जे ते एव०-ता अस्थि णं से दिवसे जंसिं णं दिवससि सूरिए दुपोरिसियं छायं णिव्वत्तेइ, अस्थि णं से दिवसे जसिणं दिवससि सूरिए णो किंचिपोरिसियं छायं णिवत्तेति ते एव० ता जताणंसूरिए सव्वब्भंतरं मंडलं उवसंकभित्ता चार चरति तताणं उत्तमकद्वपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति. तंसि च दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेति तं०-उम्गमण हुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे णो चेवणं णिबुड्ढेमाणे, ता जया णं सूरिए सव्वबाहिरं भंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अद्वारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति,
तसिं च णं दिवसंसि सरिए णो किंचि पोरिसीछायं णिव्वत्तेति तं० उगमणमुहत्तंसि य अत्थमणमुहत्तंसि य, नो चेव ण लेसं Th શ્રી સૂર્યપ્રસવુપાક્યું છે
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133