Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla
View full book text
________________
પરિશિષ્ટ - ૧૨ મૂળ શ્લોક તથા શ્લોકાર્થ
।। अथ प्रथमोऽधिकारः ।। १ ऐन्द्रवृन्दनतं नत्वा, वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभिर्विधीयते ।।१।। २ आत्मानमधिकृत्य स्याद्यः पञ्चाचारचारिमा । शब्दयोगार्थनिपुणास्तदध्यात्म प्रचक्षते ।।२।।
३ रूढ्यर्थनिपुणास्त्वाहुष्टिात्तं मैत्र्यादिवासितम् । अध्यात्म निर्मलं बाह्यव्यवहारोपबृंहितम् ।।३।।
४ एवम्भूतनये ज्ञेयः, प्रथमोऽर्थोऽत्र कोविदैः । यथायथं द्वितीयोऽर्थो, व्यवहारर्जुसूत्रयोः" ।।४।।
५ गलन्नयकृतभ्रान्तिर्यः स्याद्विश्रान्तिसम्मुखः । स्याद्वादविशदालोकः', स एवाध्यात्मभाजनम् ।।५।।
६ मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमनःकपिः ।।६।।
७ अनर्थायैव नार्थाय, जातिप्रायोटा युक्तयः । हस्ती हन्तीति वचने, प्राप्ताप्राप्तविकल्पवत् ।।७।।
८ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निष्टायः ।।८।।
९ आगमष्टोपपत्तिष्टा, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामानां, सद्भावप्रतिपत्तये ।।९।।
१० अन्तरां केवलज्ञानं छद्मस्थाः खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्रज्ञानं तद्व्यवहारकृत् ।।१०।।
११ शुद्धोञ्छाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा' तस्य पदस्पर्शनिषेधनम् ।।११।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2aba9a4a660ce0b622bcdbbc4cf019ef933849cfe1d387f4a4d7557670ddcd1b.jpg)
Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300