Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla

View full book text
Previous | Next

Page 275
________________ २३८ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૨-જ્ઞાનયોગશુદ્ધિ અધિકાર १२९ विकल्परूपा मायेयं, विकल्पेनैव' ' । अवस्थान्तरभेदेन, तथा चोक्तं परैरपि ।। ५२ ।। १३० अविद्ययैवोत्तमया, स्वात्मनाशोद्यमोत्थया, । विद्या सम्प्राप्यते राम, सर्वदोषापहारिणी ।।५३ ।। १३१ शाम्यतिळे `ह्यस्त्रमस्त्रेण, मन क्षाल्य १३२ ईदृशी भूतमायेयं, या स्वनाशेन हर्षद'! ६ १० १३ मलः । शमं विषं विषेर्णेति, रिपुणा" हन्यते” रिपुः” ।।५४।। । 'ने लक्ष्यते स्वभावोऽस्याः, प्रेक्ष्यमाणैव नश्यति ।।५५।। ८ १३३ व्रतादिः शुभसङ्कल्पो, निर्णाश्याशुभवासनाम्। दाह्यं' विनेव' दहनः स्वयमेव विनङ्क्ष्यति ं ।।५६ ।। ८ १३४ इयं नैष्टायिकी ं शक्ति २ १३५ द्वितीयापूर्वकरणे, क्षायोपशमिका गुणाः । क्षमाद्या अपि यास्यन्ति, स्थास्यन्ति शुभसङ्कल्पनाशार्थं योगिनामुपयुज्यते” ।।५७।। ६ ८ १३६ इत्थं', यथाबलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममा 99 चिन्मात्रनिर्भरनिवेशितपक्षपातः प्रातर्युरत्नमिवं दीप्तिमुपैति योगी' ।। ५९ ।। ( वसन्ततिलका) १ १३७ अभ्यस्य तु प्रविततं व्यवहारमार्ग, प्रज्ञापनीय इह सद्गुरुवाक्यनिष्ठः । चिद्दर्पणप्रतिफलत्त्रिजगद्विवर्ते, वर्तते किं' पुनरसौ सहजात्मरूपें ।। ६० ।। (वसन्ततिलका) Jain Education International 3 १३८ भवतु' किमपिं तत्त्वं' बाह्यमाभ्यन्तरं वा, हृदि वितरति' साम्यं निर्मलष्टिद्विचारः । 'तदिहं निचितपञ्चाचारसञ्चारचारुस्फुरितपरमभावे पक्षपातोऽधिको नः । । ६१ ।। (मालिनी) १० ११ १२ १० ६ १३९ स्फुटमपैरमभावे नैगमस्तारतम्यं, प्रवदतु' न तु हृष्येत् १३ कलितपरमभावं चिच्चमत्कारसारं, सकलनयविशुद्धं चित्तमेकं प्रमाणम् ८ ८ For Personal & Private Use Only ७ १६ ७ । ।। ६२ ।। (मालिनी) ३ १४० हरिर्रपरनयानां' गर्जितैः कुञ्जराणां सहजविपिनसु अपि तु भवति लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन् गलितमदभरास्ते” नोच्छ्वसन्त्यैर्वं भीताः ।। ६३ ।। (मालिनी) ७ ५८ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300