Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla

View full book text
Previous | Next

Page 289
________________ ૨૫૨ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૪-સામ્યયોગશુદ્ધિ અધિકાર १९७ अल्पेऽपि साधुर्ने कषायवावह्नाय विश्वासमुपैति भीतः । प्रवर्धमानः स दहेद् गुणोघं, साम्याम्बुपूरैर्यदि” नापनीतः ।।११।। १९८ प्रारब्धजा ज्ञानवतां' कषाया, आभासिका इत्यभिमानमात्रम् । नाश्यो हि भावः प्रतिसङ्ख्यया यो, नाबोधवत् साम्यरतौ स तिष्ठेत् ।।१२ ।। १९९ साम्यं विना यस्य तपःक्रियादे - निष्ठा प्रतिष्ठार्जनमात्र एवं । स्वर्धेनुचिन्तामणिकामकुम्भान् करोत्यसौं काणकपर्दमूल्यान् ।।१३।। २०० ज्ञानी क्रियावान् विरतस्तपस्वी, ध्यानी च मौनी स्थिरदर्शनष्टा । साधुर्गुणं तं लभते न जातु प्राप्नोति यं साम्यसमाधिनिष्ठः ।।१४।। २०१ दुर्योधनेनाभिहतप्टाकोप, न पाण्डवैर्यो न नुतो जहर्ष । स्तुमो भदन्तै दमदन्तमन्तः, समत्ववन्तं मुनिसत्तम तम् ।।१५।। २०२ यो दह्यमानां मिथिलां निरीक्ष्य, शक्रेण नुन्नोऽपि नमिः पुरीं स्वाम् । न मैऽत्र किञ्चिज्ज्वलतीत मेने, साम्येन तेनोयशौ वितेने ।।१६।। २०३ साम्यप्रसादास्तवपुर्ममत्वाः, सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा । न सेहिरेऽत्ति किमु तीव्रयन्त्र-निष्पीडिताः स्कन्धकसूरिशिष्याः ।।१७।। २०४ लोकोत्तरं चारुचरित्रमेतन-मेतार्यसाधोः समतासमाधेः । हृदाप्यकुप्यन्न यदाचर्म-बद्धेऽपि मूर्धन्ययमाप तापम् ।।१८।। २०५ जज्वाल नान्तः श्वसुराधमेन, प्रोज्ज्वालितेऽपि ज्वलनेन मौलौ । मौलिमुनीनां स न कैर्निषेव्यः कृष्णानुजन्मा समतामृताधैिः ।।१९।। २०६ गङ्गाजले यो न जहाँ सुरेण, विद्धोऽपि शूले समतानुवेधम् । प्रयागतीर्थोदयकॅन्मुनीना, मान्यः सं सूरिस्तनुजोऽनिकायोः ।।२०।। २०७ स्त्रीभ्रूणगोब्राह्मणघातजातपापादधःपातकृताभिमुख्याः । दृढप्रहारिप्रमुखाः क्षणेन, साम्यावलम्बात्पदमुच्चमापुः ।।२१ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300