________________
૨૫૨
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૪-સામ્યયોગશુદ્ધિ અધિકાર
१९७ अल्पेऽपि साधुर्ने कषायवावह्नाय विश्वासमुपैति भीतः ।
प्रवर्धमानः स दहेद् गुणोघं, साम्याम्बुपूरैर्यदि” नापनीतः ।।११।।
१९८ प्रारब्धजा ज्ञानवतां' कषाया, आभासिका इत्यभिमानमात्रम् ।
नाश्यो हि भावः प्रतिसङ्ख्यया यो, नाबोधवत् साम्यरतौ स तिष्ठेत् ।।१२ ।। १९९ साम्यं विना यस्य तपःक्रियादे - निष्ठा प्रतिष्ठार्जनमात्र एवं ।
स्वर्धेनुचिन्तामणिकामकुम्भान् करोत्यसौं काणकपर्दमूल्यान् ।।१३।।
२०० ज्ञानी क्रियावान् विरतस्तपस्वी, ध्यानी च मौनी स्थिरदर्शनष्टा ।
साधुर्गुणं तं लभते न जातु प्राप्नोति यं साम्यसमाधिनिष्ठः ।।१४।। २०१ दुर्योधनेनाभिहतप्टाकोप, न पाण्डवैर्यो न नुतो जहर्ष ।
स्तुमो भदन्तै दमदन्तमन्तः, समत्ववन्तं मुनिसत्तम तम् ।।१५।। २०२ यो दह्यमानां मिथिलां निरीक्ष्य, शक्रेण नुन्नोऽपि नमिः पुरीं स्वाम् ।
न मैऽत्र किञ्चिज्ज्वलतीत मेने, साम्येन तेनोयशौ वितेने ।।१६।। २०३ साम्यप्रसादास्तवपुर्ममत्वाः, सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा ।
न सेहिरेऽत्ति किमु तीव्रयन्त्र-निष्पीडिताः स्कन्धकसूरिशिष्याः ।।१७।।
२०४ लोकोत्तरं चारुचरित्रमेतन-मेतार्यसाधोः समतासमाधेः ।
हृदाप्यकुप्यन्न यदाचर्म-बद्धेऽपि मूर्धन्ययमाप तापम् ।।१८।। २०५ जज्वाल नान्तः श्वसुराधमेन, प्रोज्ज्वालितेऽपि ज्वलनेन मौलौ ।
मौलिमुनीनां स न कैर्निषेव्यः कृष्णानुजन्मा समतामृताधैिः ।।१९।। २०६ गङ्गाजले यो न जहाँ सुरेण, विद्धोऽपि शूले समतानुवेधम् ।
प्रयागतीर्थोदयकॅन्मुनीना, मान्यः सं सूरिस्तनुजोऽनिकायोः ।।२०।। २०७ स्त्रीभ्रूणगोब्राह्मणघातजातपापादधःपातकृताभिमुख्याः ।
दृढप्रहारिप्रमुखाः क्षणेन, साम्यावलम्बात्पदमुच्चमापुः ।।२१ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org