________________
२४०
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૨-જ્ઞાનયોગશુદ્ધિ અધિકાર
१४१ कलितविविधबाह्यव्यापकोलाहलौघव्युपरमपरमार्थे
१६ १५१३
क्वचनं किमपि ́ शोच्यं' नास्ति नैवास्ति मोच्यं, न च किमपि विधेयं नैव गेयं न देयम् ।। ६४ ।। (मालिनी)
Jain Education International
१
१४२ इति' सुपरिणतात्मख्यातिचातुर्यकेलि-र्भवति' यतिपतिर्यष्टिद्भरोद्भासिवीर्यः' ।
७
९
।
८
हरहिमकरहारस्फारमन्दारगङ्गा-रजतकलशशुभ्रा स्यात्तदीया यशः श्रीः । । ६५ ।। (मालिनी)
।। इति द्वितीयोऽधिकारः ।।
For Personal & Private Use Only
www.jainelibrary.org