Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla

View full book text
Previous | Next

Page 283
________________ ૨૪૩ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૩-ક્રિયાયોગશુદ્ધિ અધિકાર ८९ १६७ शरीरमीश्वरस्येव, विदुषोऽप्यवतिष्ठते । अन्यादृष्टवशेनेति, कटिशदाह' तदक्षमम्' १० १० १६८ शरीरं विदुषः शिष्याद्यदृष्टाद्यदि तिष्ठति । तदाऽसुहृददृष्टेन, न नश्येदिति का प्रमी ।। २६ ।। १६९ न चोपादाननाशेऽपि, क्षणं कार्यं । तार्किकैः स्थितिमत्तद्वच्चिरं विद्वत्तनुस्थितिः ।।२७।। ।।२५।। ८९ १७० निरुपादानकार्यस्यै, क्षणं यत्तार्किकैः स्थितिः । नाशहेत्वन्तराभावादिष्टाऽत्र च स दुर्वचः ।। २८ ।। १७१ अन्यादृष्टस्यं तत्पातप्रतिबन्धकता यदि । म्रियमाणोऽपि जीव्येत, शिष्यादृष्टवशाद् गुरुः ।। २९ ।। १० १७२ स्वभावान्निरुपादानं, यदि विद्वत्तनुस्थितिः । तथापि कालनियमे, तत्र युक्तिर्न विद्यते ' १७३ उच्छृङ्खलस्यं तच्चिन्त्यं, मर्तं वेदान्तिनो ह्यदः । प्रारब्धादृष्टतः किन्तु, ज्ञेयां विद्वत्तनुस्थितिः ।।३१।। Jain Education International ।। ३० ।। १७४ तत्प्रारब्धेतरादृष्टं, ज्ञाननाश्यं यदीष्यते । लाघवेन विजातीयं, तन्नाश्यं तत्प्रकल्प्यताम् ।। ३२ ।। १७५ इत्थं चं ज्ञानिनों ज्ञाननाश्यकर्मक्षस । क्रियैकनाश्यकर्मोंघक्षयार्थ, सापि युज्यते ।। ३३ ।। For Personal & Private Use Only १७६ सर्वकर्मक्षयै ज्ञानकर्मणोस्तत्समुच्चयः । अन्योऽन्यप्रतिबन्धेनं, तथा चोक्तं परैरपि ।। ३४ । । १७७ न यावत्सममभ्यस्तो, ज्ञानसत्पुरुषक्रम । एकोऽपि नैतयोस्तावत्, पुरुषस्येह सिध्यति ।। ३५ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300