SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ૨૪૩ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૩-ક્રિયાયોગશુદ્ધિ અધિકાર ८९ १६७ शरीरमीश्वरस्येव, विदुषोऽप्यवतिष्ठते । अन्यादृष्टवशेनेति, कटिशदाह' तदक्षमम्' १० १० १६८ शरीरं विदुषः शिष्याद्यदृष्टाद्यदि तिष्ठति । तदाऽसुहृददृष्टेन, न नश्येदिति का प्रमी ।। २६ ।। १६९ न चोपादाननाशेऽपि, क्षणं कार्यं । तार्किकैः स्थितिमत्तद्वच्चिरं विद्वत्तनुस्थितिः ।।२७।। ।।२५।। ८९ १७० निरुपादानकार्यस्यै, क्षणं यत्तार्किकैः स्थितिः । नाशहेत्वन्तराभावादिष्टाऽत्र च स दुर्वचः ।। २८ ।। १७१ अन्यादृष्टस्यं तत्पातप्रतिबन्धकता यदि । म्रियमाणोऽपि जीव्येत, शिष्यादृष्टवशाद् गुरुः ।। २९ ।। १० १७२ स्वभावान्निरुपादानं, यदि विद्वत्तनुस्थितिः । तथापि कालनियमे, तत्र युक्तिर्न विद्यते ' १७३ उच्छृङ्खलस्यं तच्चिन्त्यं, मर्तं वेदान्तिनो ह्यदः । प्रारब्धादृष्टतः किन्तु, ज्ञेयां विद्वत्तनुस्थितिः ।।३१।। Jain Education International ।। ३० ।। १७४ तत्प्रारब्धेतरादृष्टं, ज्ञाननाश्यं यदीष्यते । लाघवेन विजातीयं, तन्नाश्यं तत्प्रकल्प्यताम् ।। ३२ ।। १७५ इत्थं चं ज्ञानिनों ज्ञाननाश्यकर्मक्षस । क्रियैकनाश्यकर्मोंघक्षयार्थ, सापि युज्यते ।। ३३ ।। For Personal & Private Use Only १७६ सर्वकर्मक्षयै ज्ञानकर्मणोस्तत्समुच्चयः । अन्योऽन्यप्रतिबन्धेनं, तथा चोक्तं परैरपि ।। ३४ । । १७७ न यावत्सममभ्यस्तो, ज्ञानसत्पुरुषक्रम । एकोऽपि नैतयोस्तावत्, पुरुषस्येह सिध्यति ।। ३५ ।। www.jainelibrary.org
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy