________________
૨૪૩
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૩-ક્રિયાયોગશુદ્ધિ અધિકાર
८९
१६७ शरीरमीश्वरस्येव, विदुषोऽप्यवतिष्ठते । अन्यादृष्टवशेनेति, कटिशदाह' तदक्षमम्'
१०
१०
१६८ शरीरं विदुषः शिष्याद्यदृष्टाद्यदि तिष्ठति । तदाऽसुहृददृष्टेन, न नश्येदिति का प्रमी ।। २६ ।।
१६९ न चोपादाननाशेऽपि, क्षणं कार्यं । तार्किकैः स्थितिमत्तद्वच्चिरं विद्वत्तनुस्थितिः ।।२७।।
।।२५।।
८९
१७० निरुपादानकार्यस्यै, क्षणं यत्तार्किकैः स्थितिः । नाशहेत्वन्तराभावादिष्टाऽत्र च स दुर्वचः ।। २८ ।।
१७१ अन्यादृष्टस्यं तत्पातप्रतिबन्धकता यदि । म्रियमाणोऽपि जीव्येत, शिष्यादृष्टवशाद् गुरुः ।। २९ ।।
१०
१७२ स्वभावान्निरुपादानं, यदि विद्वत्तनुस्थितिः । तथापि कालनियमे, तत्र युक्तिर्न विद्यते '
१७३ उच्छृङ्खलस्यं तच्चिन्त्यं, मर्तं वेदान्तिनो ह्यदः । प्रारब्धादृष्टतः किन्तु, ज्ञेयां विद्वत्तनुस्थितिः ।।३१।।
Jain Education International
।। ३० ।।
१७४ तत्प्रारब्धेतरादृष्टं, ज्ञाननाश्यं यदीष्यते । लाघवेन विजातीयं, तन्नाश्यं तत्प्रकल्प्यताम् ।। ३२ ।।
१७५ इत्थं चं ज्ञानिनों ज्ञाननाश्यकर्मक्षस । क्रियैकनाश्यकर्मोंघक्षयार्थ, सापि युज्यते ।। ३३ ।।
For Personal & Private Use Only
१७६ सर्वकर्मक्षयै ज्ञानकर्मणोस्तत्समुच्चयः । अन्योऽन्यप्रतिबन्धेनं, तथा चोक्तं परैरपि ।। ३४ । । १७७ न यावत्सममभ्यस्तो, ज्ञानसत्पुरुषक्रम । एकोऽपि नैतयोस्तावत्, पुरुषस्येह सिध्यति ।। ३५ ।।
www.jainelibrary.org