Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla

View full book text
Previous | Next

Page 279
________________ ૨૪૨ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૩-ક્રિયાયોગશુદ્ધિ અધિકાર ।। अथ तृतीयोऽधिकारः ।। १४३ यान्येव साधनान्यादी', गृह्णीयाज्ज्ञानसाधकः । सिद्धयोगस्य तान्येव, लक्षणानि स्वभावतः ।।१।। १४४ अत एव जगौ यात्रां, सत्तपोनियमादिषु । यतनां सोमिलप्रने, भगवान् स्वस्य निष्टिाताम् ।।२।। १४५ अतष्टीव स्थितप्रज्ञभावसाधनलक्षणे । अन्यूनाभ्यधिके प्रोक्ते, योगदृष्ट्या परैरपि ।।३।। १४६ नाज्ञानिनो विशेष्येत, यथेच्छाचरणे पुनः । ज्ञानी स्वलक्षणाभावात्, तथा चोक्तं परैरपि ।।४।। १४७ बुद्धाऽद्वैतसत्तत्त्वस्य, यथेच्छाचरणं यदि । शुनां तत्त्वदृशां चैव, को भेदोऽशुचिभक्षणे ।।५।। ८ ९ १० १४८ अबुद्धिपूर्विका वृत्तिर्न दुष्टा तत्र यद्यपि । तथापि योगजादृष्टमहिम्ना सा न सम्भवेत्” ।।६।। १४९ निवृत्तमेशुभाचाराच्छुभाचारप्रवृत्तिमत्' । 'स्याद्वा चित्तमुदासीनं, सामायिकवतो मुनेः ।।७।। ४ ५ १ १५० विधयटा निषेधाप्टा न त्वज्ञाननियन्त्रित यैवागमे ८ १०. ७ प्रोक्तो, नोद्देशः पश्यकस्य यत् ।।८।। १५१ ने चं सामर्थ्ययोगस्य, युक्तं शास्त्रं नियामकम् । कल्पातीतस्य मर्यादाप्यस्ति न ज्ञानिनः क्वचित् ।।९।। १५२ भावस्य सिद्ध्यसिद्धिभ्यां, यच्चाकिञ्चित्करी क्रिया । ज्ञानमेव क्रियामुक्तं, राजयोगस्तदिष्यताम् ।।१०।। १५३ मैवं नाकेवली पश्यो नापूर्वकरणं विना । धर्मसन्यासयोगी चेत्यन्यस्य नियता क्रिया ।।११।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300