________________
२३८
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૨-જ્ઞાનયોગશુદ્ધિ અધિકાર १२९ विकल्परूपा मायेयं, विकल्पेनैव' ' । अवस्थान्तरभेदेन, तथा चोक्तं परैरपि ।। ५२ ।।
१३० अविद्ययैवोत्तमया, स्वात्मनाशोद्यमोत्थया, । विद्या सम्प्राप्यते राम, सर्वदोषापहारिणी ।।५३ ।।
१३१ शाम्यतिळे `ह्यस्त्रमस्त्रेण, मन क्षाल्य
१३२ ईदृशी भूतमायेयं, या स्वनाशेन हर्षद'!
६
१०
१३
मलः । शमं विषं विषेर्णेति, रिपुणा" हन्यते” रिपुः” ।।५४।।
। 'ने लक्ष्यते स्वभावोऽस्याः, प्रेक्ष्यमाणैव नश्यति ।।५५।।
८
१३३ व्रतादिः शुभसङ्कल्पो, निर्णाश्याशुभवासनाम्। दाह्यं' विनेव' दहनः स्वयमेव विनङ्क्ष्यति ं ।।५६ ।।
८
१३४ इयं नैष्टायिकी ं शक्ति
२
१३५ द्वितीयापूर्वकरणे, क्षायोपशमिका गुणाः । क्षमाद्या अपि यास्यन्ति, स्थास्यन्ति
शुभसङ्कल्पनाशार्थं योगिनामुपयुज्यते” ।।५७।।
६ ८
१३६ इत्थं', यथाबलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममा
99
चिन्मात्रनिर्भरनिवेशितपक्षपातः प्रातर्युरत्नमिवं दीप्तिमुपैति योगी' ।। ५९ ।। ( वसन्ततिलका)
१
१३७ अभ्यस्य तु प्रविततं व्यवहारमार्ग, प्रज्ञापनीय इह सद्गुरुवाक्यनिष्ठः ।
चिद्दर्पणप्रतिफलत्त्रिजगद्विवर्ते, वर्तते किं' पुनरसौ सहजात्मरूपें ।। ६० ।। (वसन्ततिलका)
Jain Education International
3
१३८ भवतु' किमपिं तत्त्वं' बाह्यमाभ्यन्तरं वा, हृदि वितरति' साम्यं निर्मलष्टिद्विचारः । 'तदिहं निचितपञ्चाचारसञ्चारचारुस्फुरितपरमभावे पक्षपातोऽधिको नः । । ६१ ।। (मालिनी)
१० ११
१२
१० ६
१३९ स्फुटमपैरमभावे नैगमस्तारतम्यं, प्रवदतु' न तु हृष्येत्
१३
कलितपरमभावं चिच्चमत्कारसारं, सकलनयविशुद्धं चित्तमेकं प्रमाणम्
८
८
For Personal & Private Use Only
७
१६
७
।
।। ६२ ।। (मालिनी)
३
१४० हरिर्रपरनयानां' गर्जितैः कुञ्जराणां सहजविपिनसु
अपि तु भवति लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन् गलितमदभरास्ते” नोच्छ्वसन्त्यैर्वं भीताः ।। ६३ ।। (मालिनी)
७
५८ ।।
www.jainelibrary.org