Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla

View full book text
Previous | Next

Page 273
________________ ૨૩૭ ८ 99 १२ ११७ समलं निर्मलं चेदमिति । द्वैतं” निर्मलं " ब्रह्म, तदैकमशिष्यते ।। ४० ।। ६ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૨-જ્ઞાનયોગશુદ્ધિ અધિકાર ७ 19 ५ ६ ११८ महासामान्यरूपेऽस्मिन्मज्जन्ति नया भिदा । मुल्लाः, पवनोन्माथनिर्मिताः ।।४१।। 3 ४ ८ ११९ षड्द्रव्यैकात्म्यसंस्पर्शि, सत्सामान्यं हि यद्यपि । परस्यानुपयोगित्वात् स्वतं । ४२ ।। १२० नयेन सङ्ग्रहेणैवमृजुसूत्रोपजीविना । सच्चिदानन्द।।४३।। २ ७ ८ १२१ सत्त्ववित्त्वादिधर्माणां भेदाभेदविचारणे । न चार्थोऽयं विशीर्येत, निर्विकल्पप्रसिद्धितः ं ।।४४।। Jain Education International ५ ८ १२२ योगजानुभवारूढे, सन्मात्रे निर्विकल्प । विकल्पौघासहिष्णुत्वं भूषणं न तु ४५ 99 १२३ यो ह्याख्यातुमशक्योऽपि प्रत्याख्यातुं न शक्यते । प्राज्ञैर्न दूषणीयोऽर्थः स विशेष ।। ४६ ।। १३ ७ १० ११ १२४ कुमारी' न यथा' वेत्ति, सुख भोगम् । " जानाति " तथा लोको, योगिनां ज्ञानजं सुखम् ' ५ ९ १० १२५ अत्यन्तपक्वबोधाय, समाधिर्निर्विकल्पकः । वाच्योऽयं नार्धविज्ञस्य, तथा चोक्तं" परैरपि' १२६ आदौ' शमदमप्रायैर्गुणैः शिष्यं प्रबोधयेत् । पात् सर्वमिदं ब्रह्म, शुद्धस्त्वमिति धत् ।। ४९ ।। ७ ९ ८ १२७ अज्ञस्यार्धप्रबुद्धस्य, सरकजालेषु स तेन विनियोजितः' For Personal & Private Use Only , १० ३ ८ १२८ तेन शोधयेच्चित्तं सद्विकल्पैर्व्रतादिभिः । यत्कामादिविकाराणां प्रतिसङ्ख्यानाश्य ।। ५१ ।। । ।४८ । । ।।५० ।। । । ४७ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300