Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla
View full book text
________________
૨૩૪
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ર-જ્ઞાનયોગશુદ્ધિ અધિકાર १०४ आवापोद्वापविश्रान्तियत्राशुद्धनयस्य तत् । शुद्धानुभवसंवेद्यं, स्वरूपं परमात्मनः ।।२७।।
१०५ गुणस्थानानि यावन्ति', यावन्त्यष्टापि मार्गणाः । तदन्यतरसंश्लेषो , नैवातः परमात्मनः ।।२८ ।। १०६ कर्मोपाधिकृतान् भावान्, य आत्मन्यध्यवस्यति । तेन स्वाभाविक रूपं न" बुद्धं परमात्मनः ।।२९।।
७
१०७ यथा भृत्यैः कृतं युद्धं, स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ।।३०।।
१०८ मुषितत्वं यथा पान्थगतं पथ्युपचर्यते । तथा व्यवहरत्यज्ञष्टिाद्वपे कर्मविक्रियाम् ।।३१ ।।
१०९ स्वत एव समायान्ति, कर्माण्यारब्धशक्तितः' । एकक्षेत्रावगाहेन ज्ञानी तत्र न दोषभाक् ।।३२ ।।
११० दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः । योगीनो नैव बाधायै , ज्ञानिनो लोकवर्तिनः ।।३३ ।।
१११ प्रारब्धादृष्टजनिता, सामायिकविवेकतः । क्रियापि ज्ञानिनो व्यक्तामौचिती नातिवर्तते ।।३४ ।।
११२ संसारे निवसन् स्वार्थसज्जः कज्जलवेश्मनि । लिप्यते निखिलो लोको , ज्ञानसिद्धो न लिप्यते ।।३५ ।।
११३ नाहं पुद्गलभावानां कर्ता कारयिता च न । नानुमन्तापि चेत्यात्मज्ञानवान् लिप्यते कथम् ।।३६ ।।
१३
१११०१३
११४ लिप्यते पुद्गलस्कन्धो, न लिप्ये
रहम । चित्रव्योमाञ्जनेनेव' ध्यायन्निति न लिप्यते ।।३७।।
११५ लिप्तताज्ञानसम्पातप्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ।।३८ ।।
११६ तपःश्रुतादिना मत्तः, क्रियावानपि लिप्यते । भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते ।।३९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300