Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla
View full book text
________________
૨૩૨
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૨-જ્ઞાનયોગશુદ્ધિ અધિકાર ९० ज्ञानमग्नस्य यच्छर्म तद्वक्तुं नैव पार्यते । नोपमेयं प्रियाश्लेषैपि", तच्चन्दनद्रवैः ।।१३।।
९१ तेजोलेश्याविवृद्धिर्या पर्यायक्रमवृद्धितः । भाषिता भगवत्यादौ सेत्थम्भूतस्य युज्यते ।।१४।।
९२ चिन्मात्रलक्षणेनान्यव्यतिरिक्तत्वमात्मनः । प्रतीयते यदश्रान्तं तदेव ज्ञानमुत्तमम् ।।१५।। ९३ शुभोपयोगरूपोऽयं, समाधिः सविकल्पकः । शुद्धोपयोगरूपस्तु', निर्विकल्पस्तदेकदृक् ।।१६।। ९४ आद्यः' सालम्बनो नाम योगोऽनालम्बनः परः । छायाया दर्पणाभावे, मुखविश्रान्तिसन्निभः ।।१७।।
१०
९५ यद दृश्य
मननीयं च यद भ
रसंलिष्टं, न
शुद्धद्रव्यलक्षणम्
।।१८।।
९६ अपदस्य पदं नास्तीत्युपक्रम्यागमे ततः' । उपाधिमात्रव्यावृत्त्या, प्रोक्तं शुद्धात्मलक्षणम् ।।१९।।
९७ यतो वाचो निवर्तन्ते , अ(ह्य)प्राप्य मनसा सह । इति श्रुतिरपि व्यक्तमेतदर्थानुभाषिणी ।।२०।।
९८ अतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं विना । शास्त्रयुक्तिशतेनापि, नैव गम्यं कदाचन ।।२१।।
९९ केषां न कल्पनादी, शास्त्रक्षीरान्नगाहिनी । विरलास्तद्रसास्वादविदोऽनुभवजिह्वया ।।२२।।
१०० पश्यतु” ब्रह्म निर्द्वन्द्वं, निर्द्वन्द्वानुभवं विना । कथं लिपिमयी दृष्टिः, वाङ्मयी वा मनोमयी ।।२३।। १०१ न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ । कल्पनाशिल्पविश्रान्तेस्तुर्यानुभवो दशा ।।२४ ।।
१०२ अधिगत्याखिलं शब्दब्रह्म शास्त्रदृशा मुनिः' । स्वसंवेद्यं परं ब्रह्मानुभवैरधिगच्छति ।।२५।। १०३ ये पर्यायेषु निरतास्ते ह्यन्यसमयस्थिताः । आत्मस्वभावनिष्ठानां, ध्रुवा स्वसमयस्थितिः ।।२६ । ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6bc9960711474f86328dc46bd8b9d03fd826bd15d82fb74891cc28530822b985.jpg)
Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300