________________
२३०
।। अथ द्वितीयोऽधिकारः ।।
७८ दिशा' दर्शितया शास्त्रैर्गच्छन्नच्छमतिः पथि । ज्ञानयोगं प्रयुञ्जीत तद्विशेषोपलब्ध।। ।।
७९ योगजादृष्टजनितः, प्रातिभसंज्ञितः । सन्ध्येव दिनरात्रिभ्यां, , केवलश्रुतयोः
८
१०
८० पदमात्रं हि नान्चेति, शास्त्र े दिग्दर्शनोत्तरम्' । ज्ञानयोगो' मुनेः पार्श्वर्माकैवल्यं न मुञ्चति” ।।३।।
८४ आस्वादिता सुमधुरा,
५
३
१०
८१ तत्त्वतो' ब्रह्मणः शास् न' चादृष्टात्मतत्त्वस्य, दृष्टभ्रान्तिर्निवर्तते” ।।४।।
८२ तेनात्मदर्शनाकाङ्क्षी, ज्ञान्तर्मुखात्मा मुक्तिर्दृश्यैकात्म्यं भवभ्रमः
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૨-જ્ઞાનયોગશુદ્ધિ અધિકાર
"
८९
सर्वं
Jain Education International
७
८३ आत्मज्ञाने’मुनिर्मग्नः, सर्वं पुद्गलविभ्रमम् । महेन्द्रजालद्वे ।।६।।
शं दुःखं,
७
८७ योगारम्भदशास्थस्य, दुःखमन्तर्बहिः सुखम् । सुखमन्तर्बहिर्दुःखम्, सिद्धयोगस्य तु
सर्वमात्मवशं
पृथक्
६
३
५
८५ सत्तत्त्वचिन्तया यस्याभिसमन्वागाइ । आत्मवान् ज्ञानवान्, वेदधर्मवः ॥ ८ ।।
६
७
१०
९
४
| न लगत्येव तच्चेतो, विषयेषु विषे ।।७।।
१०
८६ विषयान् साधकः पूर्वमनिष्टत्वाि त्यजेत् । न त्यजेन्न च गृह्णीयात्, सिद्धोः । ९ ।।
।।२ ।।
90
F ७
८८ प्रकाशशक्त्यां यद्रूपमात्मनो' ज्ञानमुच्यते' । सुखं स्वरूपविश्रान्तिशक्त्या वाच्यं तदेव ।।११।।
७
For Personal & Private Use Only
।।५।।
८
९
.99
दुक्तं समासेन, लक्षणं सुखदुःखयोः ।। १२ ।।
www.jainelibrary.org