SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २३० ।। अथ द्वितीयोऽधिकारः ।। ७८ दिशा' दर्शितया शास्त्रैर्गच्छन्नच्छमतिः पथि । ज्ञानयोगं प्रयुञ्जीत तद्विशेषोपलब्ध।। ।। ७९ योगजादृष्टजनितः, प्रातिभसंज्ञितः । सन्ध्येव दिनरात्रिभ्यां, , केवलश्रुतयोः ८ १० ८० पदमात्रं हि नान्चेति, शास्त्र े दिग्दर्शनोत्तरम्' । ज्ञानयोगो' मुनेः पार्श्वर्माकैवल्यं न मुञ्चति” ।।३।। ८४ आस्वादिता सुमधुरा, ५ ३ १० ८१ तत्त्वतो' ब्रह्मणः शास् न' चादृष्टात्मतत्त्वस्य, दृष्टभ्रान्तिर्निवर्तते” ।।४।। ८२ तेनात्मदर्शनाकाङ्क्षी, ज्ञान्तर्मुखात्मा मुक्तिर्दृश्यैकात्म्यं भवभ्रमः અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૨-જ્ઞાનયોગશુદ્ધિ અધિકાર " ८९ सर्वं Jain Education International ७ ८३ आत्मज्ञाने’मुनिर्मग्नः, सर्वं पुद्गलविभ्रमम् । महेन्द्रजालद्वे ।।६।। शं दुःखं, ७ ८७ योगारम्भदशास्थस्य, दुःखमन्तर्बहिः सुखम् । सुखमन्तर्बहिर्दुःखम्, सिद्धयोगस्य तु सर्वमात्मवशं पृथक् ६ ३ ५ ८५ सत्तत्त्वचिन्तया यस्याभिसमन्वागाइ । आत्मवान् ज्ञानवान्, वेदधर्मवः ॥ ८ ।। ६ ७ १० ९ ४ | न लगत्येव तच्चेतो, विषयेषु विषे ।।७।। १० ८६ विषयान् साधकः पूर्वमनिष्टत्वाि त्यजेत् । न त्यजेन्न च गृह्णीयात्, सिद्धोः । ९ ।। ।।२ ।। 90 F ७ ८८ प्रकाशशक्त्यां यद्रूपमात्मनो' ज्ञानमुच्यते' । सुखं स्वरूपविश्रान्तिशक्त्या वाच्यं तदेव ।।११।। ७ For Personal & Private Use Only ।।५।। ८ ९ .99 दुक्तं समासेन, लक्षणं सुखदुःखयोः ।। १२ ।। www.jainelibrary.org
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy