________________
પરિશિષ્ટ - ૧૨ મૂળ શ્લોક તથા શ્લોકાર્થ
।। अथ प्रथमोऽधिकारः ।। १ ऐन्द्रवृन्दनतं नत्वा, वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभिर्विधीयते ।।१।। २ आत्मानमधिकृत्य स्याद्यः पञ्चाचारचारिमा । शब्दयोगार्थनिपुणास्तदध्यात्म प्रचक्षते ।।२।।
३ रूढ्यर्थनिपुणास्त्वाहुष्टिात्तं मैत्र्यादिवासितम् । अध्यात्म निर्मलं बाह्यव्यवहारोपबृंहितम् ।।३।।
४ एवम्भूतनये ज्ञेयः, प्रथमोऽर्थोऽत्र कोविदैः । यथायथं द्वितीयोऽर्थो, व्यवहारर्जुसूत्रयोः" ।।४।।
५ गलन्नयकृतभ्रान्तिर्यः स्याद्विश्रान्तिसम्मुखः । स्याद्वादविशदालोकः', स एवाध्यात्मभाजनम् ।।५।।
६ मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमनःकपिः ।।६।।
७ अनर्थायैव नार्थाय, जातिप्रायोटा युक्तयः । हस्ती हन्तीति वचने, प्राप्ताप्राप्तविकल्पवत् ।।७।।
८ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निष्टायः ।।८।।
९ आगमष्टोपपत्तिष्टा, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामानां, सद्भावप्रतिपत्तये ।।९।।
१० अन्तरां केवलज्ञानं छद्मस्थाः खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्रज्ञानं तद्व्यवहारकृत् ।।१०।।
११ शुद्धोञ्छाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा' तस्य पदस्पर्शनिषेधनम् ।।११।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org