________________
૨૨૨
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર २५ हिंसा भावकृतो' दोषो, भूत्यर्थं तद्विधानेऽपि, भावदोषः कथं गतः ' ? ।।२५ ।।
90
११
२६ वेदोक्तत्वान्मनः शुद्ध्या कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति ।।२६।।
३ X
५
६
७
८
२७ वेदान्तविधिशेषत्वमतः कर्मविधेर्हतम् । भिन्नात्मदर्शकाः शेषा, वेदान्ता एवं कर्मणः ।।२७।।
२८ कर्मणां निरवद्यानां, चित्तशोधकता परम् । साङ्ख्याचार्या अपीच्छन्ती-त्यास्तामेषोऽत्र विस्तरः ।। २८ ।।
२९ यत्र’सर्वनयाऽऽलम्बिविचारप्रबलाग्निना । तात्पर्यश्यामिका न स्यात्, तच्छास्त्रं तापशुद्धिमत् ।।२९।।
३० यथाऽऽह सोमिल ने, जिनः स्याद्वादसिद्धये । द्रव्यार्थादहमेकोऽस्मि, दृग्ज्ञानार्थादुभावपि । । ३० ।।.. ३१ अक्षयष्टाव्ययष्टशास्मि ं, प्रदेशार्थविचारतः । अनेकभूतभावात्मा", पर्यायार्थपरिग्रहात् ।। ३१ ।।
99
३२ द्वयोरेकत्वबुद्ध्यापि', 'छ' । नयैकान्तधियाप्येवमनैकान्तो न गच्छति' ।। ३२ ।।
३३ सामग्र्येण' न' मानं' स्याद् द्वयोरेकत्वधी' र्यथा । वंशबुद्धिर्ज्ञेया नयात्मिकां ।। ३३ ।।
Jain Education International
८
३४ एकदेशेन चैकत्वर्धीर्द्वयोः स्याद्यथा' मा । तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेयां नयात्मिकां ।। ३४ ।।
६
९
३५ इत्थं च संशयत्वं' यन्नानां भाषते परः । तदपास्तं द्वयालम्बः प्रत्येक न नयेषु यत् ।। ३५ ।।
९
३६ सामग्र्येण' द्वयालम्बेऽप्यविरोधे समुच्चयः । विरोधे ' दुर्नयव्राताः स्वशस्त्रेण स्वयं हताः'
।। ३६ ।।
३७ कथं विप्रतिषिद्धानां न विरोधः समुच्चये' ? | अपेक्षाभेदो हन्त, कै विप्रतिषिद्धा ।। ३७ ।।
For Personal & Private Use Only
www.jainelibrary.org