Book Title: Adhyatma Upnishad Part 01
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla

View full book text
Previous | Next

Page 257
________________ ૨૨0 અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર १२ शासनात् त्राणशक्तेप्टो, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्यं, तत्तु नान्यस्य कस्यचित्” ।।१२ ।। १३ वीतरागोऽनृतं नैव, ब्रूयात्तद्धत्वभावतः । यस्तद्वाक्येष्वनाश्वासस्तन्महामोहविजृम्भितम् ।।१३।। १४ शास्त्रे पुरस्कृते तस्मात्, वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ।।१४।। १५ एनं केचित् समापत्ति, वदन्त्यन्ये ध्रुवं पदम् । प्रशान्तवाहितामन्ये, विसभागक्षयं परे ।।१५।। १६ चर्मचक्षुर्भूतः सर्वे', देवाष्टावधिचक्षुषः । सर्वतश्चक्षुषः सिद्धा, योगिनः शास्त्रचक्षुषः ।।१६।। १० १७ परीक्षन्ते कषच्छेदतापै: यथा काशद्धि, परीक्षन्ता तथा बुधाः ।।१७।। १८ विधयः प्रतिषेधाष्टा, भूयांसो यत्र वर्णिताः । एकाधिकारा दृश्यन्ते, कषशुद्धिं वदन्ति ताम् ।।१८।। १९ सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः । हिंसादीनां निषेधाष्टा भूयांसो मोक्षगोचराः ।।१९।। २०' अर्थकामविमिश्रं यद्, यञ्च क्लृप्तकथाऽऽविलम्' । आनुषङ्गिकमोक्षार्थं, यन्न तत् कषशुद्धिमत्' ।।२०।। २१ विधीनां च निषेधानां', योगक्षेमकरी क्रिया । वर्ण्यते यत्र' सर्वत्र, तच्छास्त्रं छेदशुद्धिमत्” ।।२१।। २२ कायिकाद्यपि कुर्वीत , गुप्तप्टा समितो मुनिः । कृत्ये” ज्यायसि किं वाच्य-"मित्युक्तं समये यथा ।।२२ ।। २३ अन्यार्थं किञ्चिदुत्सृष्टं, यत्रान्यार्थमपोद्य(ह्य)ते । दुर्विधिप्रतिषेधं तद् , न” शास्त्रं छेदशुद्धिमत् ।।२३ ।। २४ निषिद्धस्य विधानेऽपि हिंसादेर्भूतिकामिभिः । दाहस्येव न सद्वैधे-र्याति प्रकृतिदुष्टता ।।२४ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300