________________
૨૨0
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર १२ शासनात् त्राणशक्तेप्टो, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्यं, तत्तु नान्यस्य कस्यचित्” ।।१२ ।।
१३ वीतरागोऽनृतं नैव, ब्रूयात्तद्धत्वभावतः । यस्तद्वाक्येष्वनाश्वासस्तन्महामोहविजृम्भितम् ।।१३।।
१४ शास्त्रे पुरस्कृते तस्मात्, वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ।।१४।।
१५ एनं केचित् समापत्ति, वदन्त्यन्ये ध्रुवं पदम् । प्रशान्तवाहितामन्ये, विसभागक्षयं परे ।।१५।।
१६ चर्मचक्षुर्भूतः सर्वे', देवाष्टावधिचक्षुषः । सर्वतश्चक्षुषः सिद्धा, योगिनः शास्त्रचक्षुषः ।।१६।।
१०
१७ परीक्षन्ते कषच्छेदतापै:
यथा
काशद्धि, परीक्षन्ता तथा बुधाः ।।१७।।
१८ विधयः प्रतिषेधाष्टा, भूयांसो यत्र वर्णिताः । एकाधिकारा दृश्यन्ते, कषशुद्धिं वदन्ति ताम् ।।१८।।
१९ सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः । हिंसादीनां निषेधाष्टा भूयांसो मोक्षगोचराः ।।१९।।
२०' अर्थकामविमिश्रं यद्, यञ्च क्लृप्तकथाऽऽविलम्' । आनुषङ्गिकमोक्षार्थं, यन्न तत् कषशुद्धिमत्' ।।२०।।
२१ विधीनां च निषेधानां', योगक्षेमकरी क्रिया । वर्ण्यते यत्र' सर्वत्र, तच्छास्त्रं छेदशुद्धिमत्” ।।२१।। २२ कायिकाद्यपि कुर्वीत , गुप्तप्टा समितो मुनिः । कृत्ये” ज्यायसि किं वाच्य-"मित्युक्तं समये यथा ।।२२ ।।
२३ अन्यार्थं किञ्चिदुत्सृष्टं, यत्रान्यार्थमपोद्य(ह्य)ते । दुर्विधिप्रतिषेधं तद् , न” शास्त्रं छेदशुद्धिमत् ।।२३ ।।
२४ निषिद्धस्य विधानेऽपि हिंसादेर्भूतिकामिभिः । दाहस्येव न सद्वैधे-र्याति प्रकृतिदुष्टता ।।२४ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org