SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ૨૨0 અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર १२ शासनात् त्राणशक्तेप्टो, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्यं, तत्तु नान्यस्य कस्यचित्” ।।१२ ।। १३ वीतरागोऽनृतं नैव, ब्रूयात्तद्धत्वभावतः । यस्तद्वाक्येष्वनाश्वासस्तन्महामोहविजृम्भितम् ।।१३।। १४ शास्त्रे पुरस्कृते तस्मात्, वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ।।१४।। १५ एनं केचित् समापत्ति, वदन्त्यन्ये ध्रुवं पदम् । प्रशान्तवाहितामन्ये, विसभागक्षयं परे ।।१५।। १६ चर्मचक्षुर्भूतः सर्वे', देवाष्टावधिचक्षुषः । सर्वतश्चक्षुषः सिद्धा, योगिनः शास्त्रचक्षुषः ।।१६।। १० १७ परीक्षन्ते कषच्छेदतापै: यथा काशद्धि, परीक्षन्ता तथा बुधाः ।।१७।। १८ विधयः प्रतिषेधाष्टा, भूयांसो यत्र वर्णिताः । एकाधिकारा दृश्यन्ते, कषशुद्धिं वदन्ति ताम् ।।१८।। १९ सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः । हिंसादीनां निषेधाष्टा भूयांसो मोक्षगोचराः ।।१९।। २०' अर्थकामविमिश्रं यद्, यञ्च क्लृप्तकथाऽऽविलम्' । आनुषङ्गिकमोक्षार्थं, यन्न तत् कषशुद्धिमत्' ।।२०।। २१ विधीनां च निषेधानां', योगक्षेमकरी क्रिया । वर्ण्यते यत्र' सर्वत्र, तच्छास्त्रं छेदशुद्धिमत्” ।।२१।। २२ कायिकाद्यपि कुर्वीत , गुप्तप्टा समितो मुनिः । कृत्ये” ज्यायसि किं वाच्य-"मित्युक्तं समये यथा ।।२२ ।। २३ अन्यार्थं किञ्चिदुत्सृष्टं, यत्रान्यार्थमपोद्य(ह्य)ते । दुर्विधिप्रतिषेधं तद् , न” शास्त्रं छेदशुद्धिमत् ।।२३ ।। २४ निषिद्धस्य विधानेऽपि हिंसादेर्भूतिकामिभिः । दाहस्येव न सद्वैधे-र्याति प्रकृतिदुष्टता ।।२४ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy