SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ૨૨૨ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર २५ हिंसा भावकृतो' दोषो, भूत्यर्थं तद्विधानेऽपि, भावदोषः कथं गतः ' ? ।।२५ ।। 90 ११ २६ वेदोक्तत्वान्मनः शुद्ध्या कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति ।।२६।। ३ X ५ ६ ७ ८ २७ वेदान्तविधिशेषत्वमतः कर्मविधेर्हतम् । भिन्नात्मदर्शकाः शेषा, वेदान्ता एवं कर्मणः ।।२७।। २८ कर्मणां निरवद्यानां, चित्तशोधकता परम् । साङ्ख्याचार्या अपीच्छन्ती-त्यास्तामेषोऽत्र विस्तरः ।। २८ ।। २९ यत्र’सर्वनयाऽऽलम्बिविचारप्रबलाग्निना । तात्पर्यश्यामिका न स्यात्, तच्छास्त्रं तापशुद्धिमत् ।।२९।। ३० यथाऽऽह सोमिल ने, जिनः स्याद्वादसिद्धये । द्रव्यार्थादहमेकोऽस्मि, दृग्ज्ञानार्थादुभावपि । । ३० ।।.. ३१ अक्षयष्टाव्ययष्टशास्मि ं, प्रदेशार्थविचारतः । अनेकभूतभावात्मा", पर्यायार्थपरिग्रहात् ।। ३१ ।। 99 ३२ द्वयोरेकत्वबुद्ध्यापि', 'छ' । नयैकान्तधियाप्येवमनैकान्तो न गच्छति' ।। ३२ ।। ३३ सामग्र्येण' न' मानं' स्याद् द्वयोरेकत्वधी' र्यथा । वंशबुद्धिर्ज्ञेया नयात्मिकां ।। ३३ ।। Jain Education International ८ ३४ एकदेशेन चैकत्वर्धीर्द्वयोः स्याद्यथा' मा । तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेयां नयात्मिकां ।। ३४ ।। ६ ९ ३५ इत्थं च संशयत्वं' यन्नानां भाषते परः । तदपास्तं द्वयालम्बः प्रत्येक न नयेषु यत् ।। ३५ ।। ९ ३६ सामग्र्येण' द्वयालम्बेऽप्यविरोधे समुच्चयः । विरोधे ' दुर्नयव्राताः स्वशस्त्रेण स्वयं हताः' ।। ३६ ।। ३७ कथं विप्रतिषिद्धानां न विरोधः समुच्चये' ? | अपेक्षाभेदो हन्त, कै विप्रतिषिद्धा ।। ३७ ।। For Personal & Private Use Only www.jainelibrary.org
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy