Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 495
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 457 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, प्रथमोद्देशक: नियुक्तिः 266-267 अनशनस्वरूप: आर्यसमुद्राणां मरणमभूद्, अयमादेशो- दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपआवसमुडाणा गमनेन तेषां मरणमभूदिति, एतद्-अपराक्रमं मरणं यदार्यसमुद्राणां सजातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः॥२६५ / / भावार्थस्तुकथानकादवसेयः, तच्चेदं-आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन्, पश्चाच्च तैर्जवाबलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनमकारि // साम्प्रतं व्याघातिममाह नि०- वाघाइयमाएसो अवरुद्धो हुन्ज अन्नतरएणं / तोसलि महिसीइ हओ एवं वाघाइयं मरणं // 266 // विशेषेणाघातो व्याघात:-सिंहादिकृत: शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमम्, कश्चित्सिंहाद्यन्यतरेणावरुद्धो भवेद्-आरब्धो भवेत् तेन यन्मरणं तद्व्याघातिमम्, तत्र वृद्धवादायात आदेशो- दृष्टान्तः, यथा- तोसलिनामाचार्यो महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपगतवान् एतद्व्याघातिमं मरणमिति गाथाऽक्षरार्थो, भावार्थस्तु कथानकादवसेयः, तच्चेदं- तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बढ्यो महिष्यः सम्भवन्ति, ताभिश्व कदाचिदेकः साधुरटव्यन्तर्वारब्धः, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति // 266 / / साम्प्रतमव्याघातिमप्रतिपादनेच्छयाऽऽह नि०- अणुपुव्विगमाएसोपव्वज्जासुत्तअत्थकरणं च / वीसजिओय णितो मुक्को तिविहस्स णिच्चस्स / / 267 / / आनुपूर्वी- क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ?- आदेशो- वृद्धवादः, सचायम्, तद्यथा-पूर्वमुत्थितस्य प्रव्रज्यादानम्, तत: सूत्रकरणं पुनरर्थग्रहणम्, ततस्तदुभयनिर्मात: सुपात्रनिक्षिप्तसूत्रार्थः गुर्वादिनाऽनुज्ञातोऽभ्युद्यतमरणत्रिकान्यतराय निर्यन् (r) अवरद्धो (मु०)। 0 ०णापराद्धो (मु०)। // 457 //

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586