Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 526
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 488 // श्रुतस्कन्धः१ अष्टमाध्ययनं विमोक्षम्, पञ्चमोद्देशक: सूत्रम् 214 भक्तपरिज्ञास्वरूप: परैः?-अग्लानैः-उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति-निर्जरां अभिकाश्य उद्दिश्य साधर्मिकैः सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं स्वादयिष्यामि अभिकाङ्क्षयिष्यामि यस्यायं भिक्षोः प्रकल्प:-आचारः स्यात् स तमाचारमनुपालयन् भक्त परिज्ञयाऽपि जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यादिति भावार्थः। तदेवमन्येन साधर्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातम्, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाहच: समुच्चये अपिशब्दः पुनःशब्दार्थे, सच पूर्वस्माद्विशेषदर्शनार्थः, खलु वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्त:- अनभिहितः प्रतिज्ञप्तस्य-वैयावृत्त्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाङ्क्षय साधर्मिकस्य वैयावृत्त्यं कुर्याम्, किमर्थं?- करणाय तदुपकरणाय तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः इदानीं प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह- एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्णाति, तद्यथा- ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य- गृहीत्वा वैयावृत्त्यं कुर्यादिति 1, तथाऽपर आहृत्य प्रतिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न स्वादयिष्यामीति 2, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूताम्, तद्यथानापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति 3, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूताम्, तद्यथानान्वीक्षिष्येऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति 4, एवम्भूतां च नानाप्रकारां प्रतिज्ञां गृहीत्वा, कुतश्चिद् ग्लायमानोऽपिजीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपमिति / नाप्याहृतमन्येन स्वादयिष्यामीति। अमुमेवार्थमुपसंहारद्वारेण // 488 //

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586