Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ विमोक्षम्, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 509 // सूत्रम् न मे देहे परीषहाः मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात्, तदभावे कुत: परीषहाः?, यदिवा न मम देहे परीषहाः श्रुतस्कन्ध:१ अष्टममध्ययन सम्यक्रणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात्, अत: परीषहान् कर्मशत्रुजयसहायानितिकृत्वाऽपरीषहानेव मन्यते // 37 // ते पुन: कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह- यावज्जीवं यावत्प्राणधारणं तावत्परीषहा उपसर्गाश्च सोढव्या | अष्टमोद्देशकः इत्येतत् सङ्ख्याय ज्ञात्वा तानध्यासयेदिति, यदिवा न मे यावज्जीवं परीषहोपसर्गा इत्येतत्सङ्घयाय- ज्ञात्वाऽधिसहेत, यदिवा (अनुष्टुप्) यावज्जीवमिति- यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्त |37-40 मल्पमेवेत्यत एतत्सङ्घयाय- ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो देहभेदाय शरीरत्यागायोत्थित इतिकृत्वा प्राज्ञः आनुपूर्वा विहारादिः उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत॥३८॥एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाह भेदनशीला भिदुरा:- शब्दादय: कामगुणास्तेषु प्रभूततरेष्वपिन रज्येत् न रागंयायात्, पाठान्तरं वा कामेसु बहुलेसुवि इच्छामदनरूपेषु कामेषु बहुलेषु-अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गाय॑मियात्, तथा इच्छारूपो लोभ इच्छालोभ:- चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ / निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो बह्मदत्तवनिदानं न कुर्यादित्यर्थः, तथा चागमः- इहलोगासंसप्पओगे 1 परलोगासंसप्पओगे 2 जीवियासंसप्पयोगे 3 मरणासंसप्पयोगे 4 कामभोगासंसप्पयोगे 5 इत्यादि, वर्ण: संयमो मोक्षो वा स च सूक्ष्मो दुर्जेयत्वात्, पाठान्तरं वा- धुववन्नमि त्यादि, ध्रुव:- अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वती / 509 // यश:कीर्तिं पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यादिति // 39 // किं च- शाश्वता- यावजीवमपरिक्षयात्प्रतिदिनदानाद्वाऑस्तैस्तथाभूतैर्विभवैः कश्चिन्निमन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थं धनं मृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां
Loading... Page Navigation 1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586