Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 584
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 546 // व्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकर्मोच्छेदः, तदच्छेदाच्च न मोक्षावाप्तिरित्यतो न ज्ञानं प्रधानम्, चरणक्रियायां पुनरैहिकामुष्मिकफलावाप्तिरित्यत: सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः, तदभावाच्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम् / एवमादीनां युक्तीनामुभयत्राप्युपलब्धेाकुलितमति: शिष्यः पृच्छति-किमिदानीं तत्त्वमस्तु?, आचार्य आह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथा ज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्तनगरान्तर्वर्तिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानौ पङ्वन्धाविवेति, तथा चोक्तं संजोयसिद्धीऍ फलं वदन्तीत्यादि, स्वतन्त्रप्रवृत्तौ तुन विवक्षितकार्यं साधयत इत्येतच्च सु प्रसिद्धमेव , यथा हयं णाणमित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा सव्वेसिपि णयाणं बहुविहवत्तवयं णिसामेत्ता / तं सव्वणयविसुद्धं जब चरणगुणट्ठिओ साहू // 1 // त्ति, तदेतदाचाराङ्ग ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतिसरित्कषायझषकुलाकुलं प्रियविप्रयोगाप्रियसंप्रयोगाद्यनेकव्यसनोपनिपातमहावर्त मिथ्यात्वपवने रणोत्थापितभयशोकहास्यरत्यरत्यादितरङ्ग विसावेलाचित्त व्याधिशतनक्रचक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोत्पादकं महासंसारार्णवं साधूनामुत्तितीर्षतां तदुत्तरणसमर्थमव्याहतम्, यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानाबाधंशाश्वतमनन्तमजरममरमक्षयमव्याबाधमुपरतसमस्तद्वन्द्वंसम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुनासमालम्बनीयमिति संयोगसिद्धेः फलं वदन्ति (नैवैकचक्रेण रथः प्रयाति / अन्धश्च पङ्गुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ // 1 // ) 0 प्रसिद्धमेव (मु०)। 0 हतं ज्ञानं क्रिया हीनं / 0 सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य / तत्सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः॥१॥ 7 कुश्रुतसरि० (मु०)10रणोपसीपित० (मु०)108 वेलाविलं (प्र०)। 0 लिप्सुना समालम्ब० (मु०)। // 546 //

Loading...

Page Navigation
1 ... 582 583 584 585 586