Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 507 // वलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात्, तथा ततः तस्मादुत्क्षेपणापक्षेपणादेः काययोगाद्दुष्प्रणिहितवाग्योगादात- श्रुतस्कन्धः१ ध्यानादिमनोयोगाच्चावद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेद्-उत्क्रामयेत्, पापोपादानादात्मानं निवर्तयेदितियावत्, तत्र च अष्टममध्ययनं विमोक्षम्, धृतिसंहननाद्युपेतोऽप्रतिकर्मशरीरःप्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थ- अष्टमोद्देशकः स्वरूपनिरूपणाहितमति: अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान् दुःखविशेषाननुकूलप्रतिकूलोपसर्ग- सूत्रम् (अनुष्टुप्) परीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वेतरप्रोद्भूतान् कर्मक्षयायोद्यतोमयैवैतदवद्यं कृतं सोढव्यंचेत्येतदध्यवसायी अध्यासयेद् 33-36 अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेते तदेवोपद्रवन्ति न पुनर्यजिघृक्षितं धर्मचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवे- आनुपूर्वा विहारादिः दिति // 34 // गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याह अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङभिविधौ सामस्त्येन यत आयत:, अयमनयोरतिशयेनायत आयततर: यदिवाऽयमनयोरतिशयेनात्तो- गृहीत आत्ततरः, यत्नेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो दृढतर: स्याद्भवेत्, अत्रापि यदिङ्गितमरणे प्रव्रज्या-2 संलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरस्ततः किमिति दर्शयति यो भिक्षुः एवं उक्तविधिनैनं पादपोपगमनविधिमनुपालयेत् सर्वगात्रनिरोधेऽपि उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुद्धातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टगृद्धपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेष: संस्तस्मात्स्थानात्- प्रदेशात् द्रव्यतो भावतोऽपि शुभा-॥५०॥ ध्यवसायस्थानान्न व्युद्धमेत्- न स्थानान्तरं यायात् // 35 // किं च- अय मित्यन्त:करणनिष्पन्नत्वात्प्रत्यक्षः उत्तमः प्रधानो 0 शरीरकमेतदेवोपद्रवन्ति न पुनर्जिघृक्षितं धर्माचरण (मु०)।
Loading... Page Navigation 1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586