Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 552
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्थः 1 // 514 // उप-सामीप्येन धीयते-व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानम्, तत्पुनः शय्यादौसुखशयनार्थं शिरोऽवष्टम्भन- श्रुतस्कन्धः१ वस्तु, भावोपधान मिति भावस्योपधानं भावोपधानम्, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरम्, तेन हि नवममध्ययन उपधानश्रुतं, चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः // 281 // किं पुनः प्रथमोद्देशकः कारणं चारित्रोपष्टम्भकतया तपो भावोपधानमुच्यते इत्याह नियुक्तिः |282-283 नि०-जह खलु मइलं वत्थं सुज्झह उदगाइएहिं दवेहि। एवं भावुवहाणेण सुज्झए कम्ममट्ठविहं / / 282 // उपसर्गयथे त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिर्द्रव्यैः / / सहिष्णुता वीरध्यानम् शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म शुद्धिमुपयातीति // 282 // अस्य च कर्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य तत्त्वभेदपर्यायैर्व्याख्ये तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कर्मापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयतिमाह नि०- ओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं / छयण भेयण फेडण डहणं धुवणं च कम्माणं // 283 // तत्रावधूननं- अपूर्वकरणेन कर्मग्रन्थेर्भेदापादनम्, तच्च तपोऽन्यतरभेदसामर्थ्याद्भवतीत्येषा क्रिया शेषेष्वप्येकादशसु / पदेष्वायोज्या, तथा धूननं भिन्नग्रन्थेरनिवर्तिकरणेन सम्यक्त्वावस्थानम्, तथा नाशनं कर्मप्रकृते: स्तिबुकसङ्कमेण प्रकृत्यन्तरगमनम्, तथा विनाशनं शैलेश्यवस्थायां सामस्त्येन काभावापादनम्, तथा ध्यापनं- उपशमश्रेण्यां कानुदयलक्षणं॥५१४ // विध्यापनम्, तथा क्षपणं अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्यभावापादनम्, तथा शुद्धिकर मित्यनन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनम्, तथा छेदनं उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहासजननम्, तथा भेदनं बादर

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586