Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 560
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 522 // सोवही धम्मो देसिअव्वोत्तिकुट्ट तित्थधम्मयाए एसाऽणुधम्मिगत्ति एग देवदूसमायाए पव्वइंसु वा पवयंति वा पवइस्सन्ति व त्ति, अपि श्रुतस्कन्धः१ च-गरीयस्त्वात्सचेलस्य, धर्मस्यान्यैस्तथागतैः / शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दधे न लज्जया॥१॥ इत्यादि॥४३॥ तथा भगवतः नवममध्ययन उपधानश्रुतं, प्रव्रजतो ये दिव्या:सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह चतुरः। प्रथमोद्देशकः समधिकान् मासान् बहवः प्राणिजातयो- भ्रमरादिका: समागत्य आरुह्य च कायं शरीरं विजहुः काये प्रविचारं चक्रुः, तथा नियुक्ति: 284 सूत्रम् मांसशोणितार्थितयाऽऽरुष्य तत्र काये ण मिति वाक्यालङ्कारे, हिसिंसु इतश्चेतश्च विलुम्पन्ति स्मेत्यर्थः // 44 // कियन्मानं (अनुष्टुप्) कालं तद्देवदूष्यं भगवति स्थितमित्येतदर्शयितुमाह-तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिकं च मासं जंण रिक्कासि त्ति यन्न 46-49 उपसर्गत्यक्तवान् भगवान् तत्स्थितकल्प इतिकृत्वा, तत ऊर्ध्वं तद्वस्त्रत्यागात् त्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोऽभूदिति, सहिष्णुता तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति // 45 // किं च वीरध्यानम् ____ अदुपोरिसिं तिरियं भित्तिं चक्खुमासज्ज अन्तसोझायइ। अह चक्खुभीतसहिया ते हन्ता हन्ता कंदिसु॥सूगा० ४६॥सयणेहिं वितिमिस्सेहिं इथिओतत्थ से परित्राय / सागारियं न सेवे इय से सयं पवेसिया झाइ॥सू०गा० ४७॥जे के इमे अगारत्था मीसीभावं पहाय से झाई। पुट्ठोवि नाभिभासिंसु गच्छइ नाइवत्तइ अंजू / / सू०गा०४८॥णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे। हयपुव्वे तत्थ दण्डेहिं लूसियपुव्वे अप्पपुण्णेहिं॥सू०गा०४९॥ अथ आनन्तर्ये पुरुषप्रमाणा पौरुषी-आत्मप्रमाणा वीथी तांगच्छन् ध्यायतीर्यासमितो गच्छति, तदेव चात्र ध्यानं यदीर्यासमितस्य गमनमिति भावः, किंभूतांतां?-तिर्यग्भित्तिं-शकाटोर्द्धिवदादौसङ्कटामग्रतो विस्तीर्णामित्यर्थः, कथं ध्यायति?,Oऽऽरुह्य (मु०)। 0 रासाद्य (मु०)। // 522 //

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586