Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 568
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 530 // 69-72 सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो- वर्द्धमानस्वामीति, अयंच श्लोकश्चिरन्तनटीकाकारेण न व्याख्यातः श्रुतस्कन्धः१ तत्र किं सुगमत्वादुताभावात्, सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति // 65 // प्रश्नप्रतिवचनमाह-भगवतो, नवममध्ययन उपधानश्रुतं, ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशोन शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषीभवति तत्रैवानुज्ञाप्य स्थितवान्, द्वितीयोद्देशकः तदर्शयति-आ-समन्ताद्विशन्ति यत्र तदावेशनं-शून्यगृहम्, सभा नाम ग्रामनगरादीनांतद्वासिलोकास्थायिकार्थमागन्तुकशय- सूत्रम् नार्थं च कुड्याद्याकृतिः क्रियते, प्रपा उदकदानस्थानम्, आवेशनं च सभा च प्रपा च आवेशनसभाप्रपास्तासु, तथा पण्यशालासु (अनुष्टुप्) आपणेषु एकदा कदाचिद्वासो भगवतोऽथवा पलियन्ति कर्म तस्य स्थानं कर्मस्थानं- अयस्कारवर्द्धकिकुड्यादिकम्, तथा वसतिः पलालपुञ्जेषु मञ्चोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वादिति // 66 // किं च- प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनामान्नगराद्वा बहिः स्थानं तत्र, तथा आरामेऽगारं- गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशनशून्यागारयोर्भेदः सकुड्याकुड्यकृतो, वृक्षमूले वा एकदा वास इति // 67 // किं चएतेषु पूर्वोक्तेषु शयनेषु वसतिषु स मुनिः जगत्त्रयवेत्ता ऋतुबद्धेषु वर्षासु वा श्रमण: तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः, कियन्तं कालं यावदिति दर्शयति- पतेलसवासे त्ति प्रकर्षण त्रयोदशं वर्षं यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो- निद्रादिप्रमादरहितः समाहितमना: विस्रोतसिकारहितो धर्मध्यानं शुक्लध्यानं वा ध्यायतीति // 68 // किं च णिइंपि नो पगामाए, सेवइ य भगवं उट्ठाए। जग्गावइ य अप्पाणं इसिंसाई य अपडिन्ने / / सू०गा०६९॥ संबुज्झमाणे पुणरवि आसिंसुभगवं उठाए। निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं॥सूगा०७०॥सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा // 530 //

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586