Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं तासु च व्यवस्थितेन ये यथोपसर्गाः परीषहाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देश- श्रुतस्कन्धः 1 नियुक्तिकस्यादिसूत्रं नवममध्ययन श्रीशीला० उपधानश्रुतं, वृत्तियुतम् ___ तणफासे सीयफासे य तेउफासे यदंसमसगेय। अहियासए सयासमिए फासाई विरूवरूवाइं॥सू०गा० ८१॥अह दुच्चरलाढमचारी तृतीयोद्देशकः श्रुतस्कन्धः१ 8 वज्जभूमिं च सुब्भभूमिं च / पंतं सिज्जं सेविंसु आसणगाणि चेव पंताणि // सू०गा० 82 // लाढेहिं तस्सुवसग्गा बहवे जाणवया सूत्रम् / / 535 // लूसिंसु। अह लूहदेसिए भत्ते कुक्कुरा तत्थ हिंसुिसु निवइंसु॥सू०गा० ८३॥अप्पे जणे निवारेइ लूसणए सुणए दसमाणे। छुच्छुकारिति (अनुष्टुप्) 81-84 आहेतु समणं कुक्कुरा दसंतुत्ति // सूगा०८४॥ उपसर्गः तृणानां- कुशादीनां स्पर्शास्तृणस्पर्शास्तथा शीतस्पर्शास्तथा तेज:स्पर्शा- उष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा परिसहाः गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथा दंशमशकादयश्च, एतान् तृणस्पर्शादीन् विरूपरूपान् नानाभूतान् भगवानध्यासयति, सम्यगितः- सम्यग्भावं गतः समितिभिः समितो वेति // 81 // किं च- अथ आनन्तर्ये दुःखेन चर्यतेऽस्मिन्निति दुश्चरःस चासौलाढश्च- जनपदविशेषो दुश्चरलाढस्तं चीर्णवान्-विहृतवान्, सच द्विरूपो- वज्रभूमिः शुभ्रभूमिश्च, तं द्विरूपमपि विहृतवान्, तत्र च प्रान्तां शय्यां वसतिं शून्यगृहादिकामनेकोपद्रवोपद्रुतां सेवितवान्, तथा प्रान्तानि चासनानि- पांशूत्करशर्करालोष्टाधुपचितानि काष्ठानि वा दुर्घटितान्यासेवितवानिति // 82 // किंच-लाढा नाम जनपदविशेषास्तेषु च द्विरूपेष्वपि / लाढेषु तस्य भगवतो बहव उपसर्गाः प्रायशःप्रतिकूला आक्रोशश्वभक्षणादय आसन्, तानेव दर्शयति-जनपदे भवा जानपदाअनार्याऽऽचारिणो लोकास्ते भगवन्तं लूषितवन्तो दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, स चैवं आहेसु (मु०)। // 535 //
Loading... Page Navigation 1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586