Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 563
________________ श्रीआचाराचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 525 // सर्वैस्तथैव प्रतिपेदे / / 51 // ततो भगवांस्तद्वचनमनुवात्मीयं च निष्क्रमणावसरमवगम्य संसारासारतां च विज्ञाय श्रुतस्कन्ध:१ तीर्थप्रवर्त्तनायोद्यत इति दर्शयितुमाह- अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा-अनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपिल नवममध्ययनं उपधानश्रुतं, पादधावनादिकाः क्रिया: प्रासुके नैव प्रकृत्य ततो निष्क्रान्तो, यथा च प्राणातिपातं परिहृतवान् एवं शेषव्रतान्यपि प्रथमोद्देशक: पालितवानिति, तथा एकत्व मितो गत इति एकत्वभावनाभावितान्तःकरण: पिहिता- स्थगिताऽर्चाक्रोधज्वाला येन स नियुक्ति: 284 सूत्रम् तथा, यदिवा पिहिताचँगुप्ततनुश्च भगवान् छद्मस्थकालेऽभिज्ञातदर्शन:- सम्यक्त्वभावनया भावित:शान्तः इन्द्रियनोइन्द्रियैः (अनुष्टुप्) ॥५२॥स एवंभूतो भगवान् गृहवासेऽपिसावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह 53-57 उपसर्गपुढविंच आउकायं च तेउकायं च वाउकायं च / पणगाइंबीयहरियाई तसकायं च सव्वसो नच्चा / / सू०गा०५३॥ एयाइं सन्ति सहिष्णुता पडिलेहे, चित्तमन्ताइसे अभिन्नाय। परिवज्जिय विहरित्था इय सङ्खाय से महावीरे॥सूगा०५४॥ अदुथावरा य तसत्ताए, तसा य वीरध्यानम् थावरत्ताए। अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला॥सू०गा०५५॥भगवंच एवमन्नेसिं सोवहिए हुलुप्पई बाले। कम्मं च सव्वसो नच्चा तं पडियाइक्खे पावगं भगवं / सू०गा० 56 // दुविहं समिच्च मेहावी किरियमक्खायऽणेलिसं नाणी। आयाणसोयमइवायसोयंजोगंच सव्वसोणच्चा।।सूगा०५७॥ श्लोकद्वयस्याप्ययमर्थ:-एतानि पृथिव्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भं परिवर्त्य विहरति स्म, क्रियाकारकसम्बन्धः, तत्र पृथिवी सूक्ष्मबादरभेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि श्लक्ष्णकठिनभेदेन द्विधैव, तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा, // 525 // कठिना तु पृथ्वीशर्करावालुकादिषट्विंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाविधा, तत्र सूक्ष्मः पूर्ववदादरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेज:कायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादिभेदात् पञ्चधा, वायुरपि तथैव, नवरं

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586