Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 527
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् दर्शयितुमाह- एवं उक्तविधिना स भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्तितमेव धर्म- उक्तस्वरूपं सम्यगभिजानन् - आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयन्नित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा शान्त: कषायोपशमाच्छ्रान्तो वा अनादिसंसारपर्यटनाद् विरत: सावधानुष्ठानात् शोभनाः समाहृता- गृहीता लेश्या:- अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगात न वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, तत्रापि भक्तपरिज्ञायामपितस्य कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य य: कालपर्यायो- मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात्, स भिक्षुस्तत्र- ग्लानतयाऽनशनविधाने व्यन्तिकारक:- कर्मक्षयविधायीति // 214 // उद्देशकार्थमुपसञ्जिहीर्षुराह- सर्वं पूर्ववद् / विमोक्षाध्ययनस्य पञ्चमोद्देशकः परिसमाप्तः॥ श्रुतस्कन्धः। अष्टमाध्ययन विमोक्षम्, षष्ठोद्देशकः सूत्रम् 215 | एकत्वभावना श्रुतस्कन्धः१ // 489 / / ॥अष्टमाध्ययने षष्ठोद्देशकः॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह तु धृतिसंहननादिबलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं जे भिक्खू एगेण वत्थेण परिवुसिए पायबिईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिज्नं वत्थं जाइज्जा अहापरिग्गहियं वत्थं धारिता जाव गिम्हे पडिवन्ने अहापरिजुन्नं वत्थं परिट्ठविज्जा 2 त्ता अदुवा एगसाडे अदुवा अचेले लाघवियं // 489 //

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586