Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 541
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 503 // चतुविधवा चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रत: क्षान्त:-क्षामितसमस्तप्राणिगण: समसुखदुःखः आ(अ)र्जितपुण्य श्रुतस्कन्ध:१ प्राग्भारतया मरणादबिभ्यत् संस्तारके त्वग्वर्त्तनं कुर्यात्, तत्र च स्पृष्टः परीषहोपसर्गस्त्यक्तदेहतया सम्यक्तानध्यासयेद्-अधिसहेत, अष्टममध्ययन विमोक्षम्, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीषहोपसर्गः स्पृष्टो- व्याप्तो नातिवेलमुपचरेत्- न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादि-8 अष्टमोद्देशकः सम्बन्धानार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसगैर्न क्रोधनिधनः स्यादिति // 24 // एतदेव दर्शयितुमाह सूत्रम् (अनुष्टुप्) संसप्पगा य जे पाणा, जे य उद्दमहेचरा / भुञ्जन्ति मंससोणियं, न छणे न पमज्जए / सूगा० 25 // पाणा देहं विहिंसन्ति, 25-28 ठाणाओ नवि उब्भमे / आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए / सू०गा० 26 // गन्थेहिं विवित्तेहिं, आउकालस्स पारए। आनुपूर्वा विहारादिः पग्गहियतरगंचेयं, दवियस्स वियाणओ॥सूगा०२७ / / अयं से अवरे धम्मे, नायपुत्तेण साहिए। आयवखं पडीयारं, विजहिज्जा तिहा तिहा॥सू० गा०२८॥ संसर्पन्तीति संसर्पका:-पिपीलिकाक्रोष्ट्रादयो ये प्राणा:-प्राणिनो ये चोर्द्धचरा- गृध्रादयो ये चाधश्वरा: बिलवासित्वात्सर्पादयस्त एवंभूता नानाप्रकाराः भुञ्जन्ते अभ्यवहरन्ति मांसं सिंहव्याघ्रादयस्तथा शोणितं मशकादयस्तांश्च प्राणिन आहारार्थिन: समागतानवन्तिसुकुमारवद्धस्तादिभिर्न क्षणुयात्- न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति // 25 ॥किंच- प्राणा:- प्राणिनो देहमम (वि)हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान निषेधयेत्, तस्माच्च स्थानान्नाप्युद्भमेत्- नान्यत्र यायात्, किंभूतः सन्?- आश्रवै:- प्राणातिपातादिभिर्विषयकषायादिभिर्वा विविक्तैः // 503 // पृथग्भूतैरविद्यमानैःशुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद् (r) आवर्जित (मु०)।

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586