Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 509
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 471 // त्यागः अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि, तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः श्रुतस्कन्धः१ अष्टममध्ययन सुखदुःखेष्विति सत्त्वास्तान् समारभ्य- उपमर्य, तथाहि- अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा विमोक्षम्, कश्चित्प्रतिपद्येत, इयं चाविशुद्धिकोटिर्गृहीता, साचेमा आहाकम्मुद्देसिअमीसज्जा बायरा य पाहुडिआ। पूइअ अज्झोयरगो उग्गमकोडी द्वितीयोद्देशक: अछब्भेओ॥१॥विशुद्धिकोटिं दर्शयति-क्रीतं मूल्येन गृहीतं पामिच्चं ति अपरस्मादुच्छिन्नमुद्यतकं गृहीतम्, बलात्कारितया सूत्रम् 199 अकल्पितवाऽन्यस्मादाच्छिद्य राज्ञोपदिष्टो वाऽन्येभ्यो गृहिभ्य: साधोर्दास्यामीत्याच्छिन्द्यात्, तथा अनिसृष्टं परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं- दत्तं तदनिसृष्टम्, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहा- दाहृत्य चेएमि ति ददामि। तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा आवसथं वा युष्मदाश्रयं समुच्छृणोमि- आदेरारभ्यापूर्वं करोमि संस्कार वा करोमीत्येवं प्राञ्जलिरवनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा- भुङ्खाशनादिकं मत्संस्कृतावसथे वसेत्यादि, द्विवचनबहुवचने अप्यायोज्ये। साधुना तु सूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह- आयुष्मन्! श्रमण! भिक्षो! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमिति चेद्दर्शयति- यथा आयुष्मन्! भो गृहपते! न खलु तवैवंभूतं. वचनमहमाद्रिये, खलुशब्दोऽपिशब्दार्थे, स च समुच्चये, नापि तवैतद्वचनं परिजानामि आसेवनपरिज्ञां न विदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि यावदावसथसमुच्छ्रयं विदधासि, भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात्, कथं? - एतस्य- भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जानेऽहमिति // 199 // तदेवं प्रसह्याशनादिसंस्कार ®आधाकौद्देशिके मिश्रजातं बादरा च प्राभृतिका / पूतिश्च अध्यवपूरक उद्गमकोटी च षड्झेदा // 1 // 6 दिनामन्त्रयेत् (प्र०)। 0 परिज्ञानेन परिविदधे (मु०)। // 471 //

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586