Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ विमोक्षम्, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 484 // आ-समन्ताद्वतो- व्यवस्थित आवृत्तो, यदिवा शीतस्पर्श वातादिजनितं दुःखविशेषमसहिष्णुस्तच्चिकित्साया अकरणतया श्रुतस्कन्धः१ वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो- व्यवस्थित इति, सचोपसर्गितोवातादिवेदनांचासहिष्णुः किं कुर्यादित्याह अष्टममध्ययन हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सा सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणो चतुर्थोद्देशकः द्वन्धनाडुपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदेव श्रेयो यदेकः कश्चिन्निजैः सूत्रम् 211-212 सपत्नीकोऽपवरके प्रवेशित आरूढप्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं स्व्याधुपसर्गेवा भक्षयेत् पतनं वा कुर्याद् दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् / ननु च वेहानसादिकं विधि: बालमरणमुक्तम्, तच्चानाय, तत्कथं तस्याभ्युपगमः?, तथा चागमः इच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहि अप्पाणं संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरतं संसारकंतारं भुजो भुज्जो अणु परियट्टइ त्ति, अत्रोच्यते, नैष दोषोऽत्रास्माकमार्हतानाम्, नैकान्ततः किञ्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपितु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति, एतदर्शयितुमाह-दीर्घकालं संयमप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्रापि वेहानसगार्द्धप्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेण यावन्मानं कर्मासौ क्षपयति तदसावल्पेनापि कालेन कर्मक्षयमवाप्नोतीति दर्शयति-सोऽपि वेहानसादेर्विधाता, न केवलमानुपूर्व्या भक्त / सादावधाता, नकवलमानुपूच्या भक्त // 484 // परिज्ञादे: कर्तेत्यपिशब्दार्थः, तत्र तस्मिन् वेहानसादिमरणे विअंतिकारए त्ति विशेषेणान्तिय॑न्ति:- अन्तक्रिया तस्याः कारको 0 इत्येतेन बालमरणेन म्रियमाणे जीवोऽनन्तैनैरयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदग्रं चातुरन्तं संसारकान्तारं भूयो भूयः परिवर्त्तते /
Loading... Page Navigation 1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586